Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena manussānaṃ mañcampi pīṭhampi cammonaddhāni honti, cammavinaddhāni. Bhikkhū kukkuccāyantā nābhinisīdanti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, gihivikataṃ abhinisīdituṃ, na tveva abhinipajjitun”ti.
Tena kho pana samayena vihārā cammavaddhehi ogumphiyanti. Bhikkhū kukkuccāyantā nābhinisīdanti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bandhanamattaṃ abhinisīditun”ti.
Tena kho pana samayena chabbaggiyā bhikkhū saupāhanā gāmaṃ pavisanti. Manussā ujjhāyanti khiyyanti vipācenti—
“seyyathāpi gihī kāmabhogino”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, saupāhanena gāmo pavisitabbo. Yo paviseyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti, na sakkoti vinā upāhanena gāmaṃ pavisituṃ. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, gilānena bhikkhunā saupāhanena gāmaṃ pavisitun”ti.