Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘makkaṭassa dve aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni dve aṅgāni gahetabbānī”ti?
“Yathā, mahārāja, makkaṭo vāsamupagacchanto tathārūpe okāse mahatimahārukkhe pavivitte sabbaṭṭhakasākhe bhīruttāṇe vāsamupagacchati; evameva kho, mahārāja, yoginā yogāvacarena lajjiṃ pesalaṃ sīlavantaṃ kalyāṇadhammaṃ bahussutaṃ dhammadharaṃ vinayadharaṃ piyaṃ garubhāvanīyaṃ vattāraṃ vacanakkhamaṃ ovādakaṃ viññāpakaṃ sandassakaṃ samādapakaṃ samuttejakaṃ sampahaṃsakaṃ evarūpaṃ kalyāṇamittaṃ ācariyaṃ nissāya viharitabbaṃ. Idaṃ, mahārāja, makkaṭassa paṭhamaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, makkaṭo rukkheyeva carati tiṭṭhati nisīdati, yadi niddaṃ okkamati, tattheva rattiṃ vāsamanubhavati; evameva kho, mahārāja, yoginā yogāvacarena pavanābhimukhena bhavitabbaṃ, pavaneyeva ṭhānacaṅkamanisajjāsayanaṃ niddaṃ okkamitabbaṃ, tattheva satipaṭṭhānamanubhavitabbaṃ. Idaṃ, mahārāja, makkaṭassa dutiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena sāriputtena dhammasenāpatinā—
‘Caṅkamantopi tiṭṭhanto,
nisajjāsayanena vā;
Pavane sobhate bhikkhu,
pavanantaṃva vaṇṇitan’”ti.
Makkaṭaṅgapañho dasamo.
Gadrabhavaggo paṭhamo.
Tassuddānaṃ
Gadrabho ceva kukkuṭo,
kalando dīpini dīpiko;
Kummo vaṃso ca cāpo ca,
vāyaso atha makkaṭoti.