Comments
Loading Comment Form...
Loading Comment Form...
“Candabhāgānadītīre,
ahosiṃ kinnarī tadā;
Addasaṃ virajaṃ buddhaṃ,
sayambhuṃ aparājitaṃ.
Pasannacittā sumanā,
vedajātā katañjalī;
Naḷamālaṃ gahetvāna,
sayambhuṃ abhipūjayiṃ.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā kinnarīdehaṃ,
tāvatiṃsamagacchahaṃ.
Chattiṃsadevarājūnaṃ,
mahesittamakārayiṃ;
Manasā patthitaṃ mayhaṃ,
nibbattati yathicchitaṃ.
Dasannaṃ cakkavattīnaṃ,
mahesittamakārayiṃ;
Ocitattāva hutvāna,
saṃsarāmi bhavesvahaṃ.
Kusalaṃ vijjate mayhaṃ,
pabbajiṃ anagāriyaṃ;
Pūjārahā ahaṃ ajja,
sakyaputtassa sāsane.
Visuddhamanasā ajja,
apetamanapāpikā;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.
Catunnavutito kappe,
yaṃ buddhamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
naḷamālāyidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavā.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ naḷamālikā bhikkhunī imā gāthāyo abhāsitthāti.
Naḷamālikātheriyāpadānaṃ chaṭṭhaṃ.