Comments
Loading Comment Form...
Loading Comment Form...
“Vivittaṃ appanigghosaṃ,
vāḷamiganisevitaṃ;
Seve senāsanaṃ bhikkhu,
paṭisallānakāraṇā.
Saṅkārapuñjā āhatvā,
susānā rathiyāhi ca;
Tato saṅghāṭikaṃ katvā,
lūkhaṃ dhāreyya cīvaraṃ.
Nīcaṃ manaṃ karitvāna,
sapadānaṃ kulā kulaṃ;
Piṇḍikāya care bhikkhu,
guttadvāro susaṃvuto.
Lūkhenapi vā santusse,
nāññaṃ patthe rasaṃ bahuṃ;
Rasesu anugiddhassa,
jhāne na ramatī mano.
Appiccho ceva santuṭṭho,
pavivitto vase muni;
Asaṃsaṭṭho gahaṭṭhehi,
anāgārehi cūbhayaṃ.
Yathā jaḷo va mūgo va,
attānaṃ dassaye tathā;
Nātivelaṃ sambhāseyya,
saṃghamajjhamhi paṇḍito.
Na so upavade kañci,
upaghātaṃ vivajjaye;
Saṃvuto pātimokkhasmiṃ,
mattaññū cassa bhojane.
Suggahītanimittassa,
cittassuppādakovido;
Samathaṃ anuyuñjeyya,
kālena ca vipassanaṃ.
Vīriyasātaccasampanno,
yuttayogo sadā siyā;
Na ca appatvā dukkhantaṃ,
vissāsaṃ eyya paṇḍito.
Evaṃ viharamānassa,
suddhikāmassa bhikkhuno;
Khīyanti āsavā sabbe,
nibbutiñcādhigacchatī”ti.
… Upaseno vaṅgantaputto thero… .