Comments
Loading Comment Form...
Loading Comment Form...
“Ajjhāyako mantadharo,
tiṇṇaṃ vedāna pāragū;
Abbhokāse ṭhito santo,
addasaṃ lokanāyakaṃ.
Sīhaṃ yathā vanacaraṃ,
byaggharājaṃva nittasaṃ;
Tidhāpabhinnamātaṅgaṃ,
kuñjaraṃva mahesinaṃ.
Sereyyakaṃ gahetvāna,
ākāse ukkhipiṃ ahaṃ;
Buddhassa ānubhāvena,
parivārenti sabbaso.
Adhiṭṭhahi mahāvīro,
sabbaññū lokanāyako;
Samantā pupphacchadanā,
okiriṃsu narāsabhaṃ.
Tato sā pupphakañcukā,
antovaṇṭā bahimukhā;
Sattāhaṃ chadanaṃ katvā,
tato antaradhāyatha.
Tañca acchariyaṃ disvā,
abbhutaṃ lomahaṃsanaṃ;
Buddhe cittaṃ pasādesiṃ,
sugate lokanāyake.
Tena cittappasādena,
sukkamūlena codito;
Kappānaṃ satasahassaṃ,
duggatiṃ nupapajjahaṃ.
Pannarasasahassamhi,
kappānaṃ pañcavīsati;
Vītamalā samānā ca,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sereyyako thero imā gāthāyo abhāsitthāti.
Sereyyakattherassāpadānaṃ paṭhamaṃ.