Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena bhikkhū nānādisā nānājanapadā pabbajjāpekkhe ca upasampadāpekkhe ca ānenti—
“bhagavā ne pabbājessati upasampādessatī”ti. Tattha bhikkhū ceva kilamanti pabbajjāpekkhā ca upasampadāpekkhā ca. Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi—
“etarahi kho bhikkhū nānādisā nānājanapadā pabbajjāpekkhe ca upasampadāpekkhe ca ānenti— ‘bhagavā ne pabbājessati upasampādessatī’ti. Tattha bhikkhū ceva kilamanti pabbajjāpekkhā ca upasampadāpekkhā ca. Yannūnāhaṃ bhikkhūnaṃ anujāneyyaṃ— tumheva dāni, bhikkhave, tāsu tāsu disāsu tesu tesu janapadesu pabbājetha upasampādethā”ti.
Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi—
“idha mayhaṃ, bhikkhave, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi— etarahi kho bhikkhū nānādisā nānājanapadā pabbajjāpekkhe ca upasampadāpekkhe ca ānenti— ‘bhagavā ne pabbājessati upasampādessatī’ti, Tattha bhikkhū ceva kilamanti pabbajjāpekkhā ca upasampadāpekkhā ca. Yannūnāhaṃ bhikkhūnaṃ anujāneyyaṃ tumheva dāni, bhikkhave, tāsu tāsu disāsu tesu tesu janapadesu pabbājetha upasampādethāti, Anujānāmi, bhikkhave, tumheva dāni tāsu tāsu disāsu tesu tesu janapadesu pabbājetha upasampādetha. Evañca pana, bhikkhave, pabbājetabbo upasampādetabbo—
Paṭhamaṃ kesamassuṃ ohārāpetvā, kāsāyāni vatthāni acchādāpetvā, ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā, bhikkhūnaṃ pāde vandāpetvā, ukkuṭikaṃ nisīdāpetvā, añjaliṃ paggaṇhāpetvā ‘evaṃ vadehī’ti vattabbo—
‘Buddhaṃ saraṇaṃ gacchāmi,
Dhammaṃ saraṇaṃ gacchāmi,
Saṃghaṃ saraṇaṃ gacchāmi.
Dutiyampi buddhaṃ saraṇaṃ gacchāmi,
Dutiyampi dhammaṃ saraṇaṃ gacchāmi,
Dutiyampi saṃghaṃ saraṇaṃ gacchāmi.
Tatiyampi buddhaṃ saraṇaṃ gacchāmi,
Tatiyampi dhammaṃ saraṇaṃ gacchāmi,
Tatiyampi saṃghaṃ saraṇaṃ gacchāmī’ti.
Anujānāmi, bhikkhave, imehi tīhi saraṇagamanehi pabbajjaṃ upasampadan”ti.
Tīhi saraṇagamanehi upasampadākathā niṭṭhitā.