Comments
Loading Comment Form...
Loading Comment Form...
Disvā nisinnaṃ rājānaṃ,
brahmadattaṃ rathesabhaṃ;
Athassa paṭivedesi,
“yassāsi anukampako.
Saṅkiccāyaṃ anuppatto,
isīnaṃ sādhusammato;
Taramānarūpo niyyāhi,
khippaṃ passa mahesinaṃ”.
Tato ca rājā taramāno,
yuttamāruyha sandanaṃ;
Mittāmaccaparibyūḷho,
agamāsi rathesabho.
Nikkhippa pañca kakudhāni,
kāsīnaṃ raṭṭhavaḍḍhano;
Vālabījanimuṇhīsaṃ,
khaggaṃ chattañcupāhanaṃ.
Oruyha rājā yānamhā,
ṭhapayitvā paṭicchadaṃ;
Āsīnaṃ dāyapassasmiṃ,
saṅkiccamupasaṅkami.
Upasaṅkamitvā so rājā,
sammodi isinā saha;
Taṃ kathaṃ vītisāretvā,
ekamantaṃ upāvisi.
Ekamantaṃ nisinnova,
atha kālaṃ amaññatha;
Tato pāpāni kammāni,
pucchituṃ paṭipajjatha.
“Isiṃ pucchāma saṅkiccaṃ,
isīnaṃ sādhusammataṃ;
Āsīnaṃ dāyapassasmiṃ,
isisaṃghapurakkhataṃ.
Kaṃ gatiṃ pecca gacchanti,
narā dhammāticārino;
Aticiṇṇo mayā dhammo,
taṃ me akkhāhi pucchito”.
Isī avaca saṅkicco,
kāsīnaṃ raṭṭhavaḍḍhanaṃ;
Āsīnaṃ dāyapassasmiṃ,
“mahārāja suṇohi me.
Uppathena vajantassa,
yo maggamanusāsati;
Tassa ce vacanaṃ kayirā,
nāssa maggeyya kaṇṭako.
Adhammaṃ paṭipannassa,
yo dhammamanusāsati;
Tassa ce vacanaṃ kayirā,
na so gaccheyya duggatiṃ”.
“Dhammo patho mahārāja,
adhammo pana uppatho;
Adhammo nirayaṃ neti,
dhammo pāpeti suggatiṃ.
Adhammacārino rāja,
narā visamajīvino;
Yaṃ gatiṃ pecca gacchanti,
niraye te suṇohi me.
Sañjīvo kāḷasutto ca,
saṅghāto dve ca roruvā;
Athāparo mahāvīci,
tāpano ca patāpano.
Iccete aṭṭha nirayā,
akkhātā duratikkamā;
Ākiṇṇā luddakammehi,
paccekā soḷasussadā.
Kadariyatāpanā ghorā,
accimanto mahabbhayā;
Lomahaṃsanarūpā ca,
bhesmā paṭibhayā dukhā.
Catukkaṇṇā catudvārā,
vibhattā bhāgaso mitā;
Ayopākārapariyantā,
ayasā paṭikujjitā.
Tesaṃ ayomayā bhūmi,
jalitā tejasā yutā;
Samantā yojanasataṃ,
phuṭā tiṭṭhanti sabbadā.
Ete patanti niraye,
uddhampādā avaṃsirā;
Isīnaṃ ativattāro,
saññatānaṃ tapassinaṃ.
Te bhūnahuno paccanti,
macchā bilakatā yathā;
Saṃvacchare asaṅkheyye,
narā kibbisakārino.
Ḍayhamānena gattena,
niccaṃ santarabāhiraṃ;
Nirayā nādhigacchanti,
dvāraṃ nikkhamanesino.
Puratthimena dhāvanti,
tato dhāvanti pacchato;
Uttarenapi dhāvanti,
tato dhāvanti dakkhiṇaṃ;
Yaṃ yañhi dvāraṃ gacchanti,
taṃ tadeva pidhīyare.
Bahūni vassasahassāni,
janā nirayagāmino;
Bāhā paggayha kandanti,
patvā dukkhaṃ anappakaṃ.
Āsīvisaṃva kupitaṃ,
tejassiṃ duratikkamaṃ;
Na sādhurūpe āsīde,
saññatānaṃ tapassinaṃ.
Atikāyo mahissāso,
ajjuno kekakādhipo;
Sahassabāhu ucchinno,
isimāsajja gotamaṃ.
Arajaṃ rajasā vacchaṃ,
Kisaṃ avakiriya daṇḍakī;
Tālova mūlato chinno,
Sa rājā vibhavaṅgato.
Upahacca manaṃ majjho,
mātaṅgasmiṃ yasassine;
Sapārisajjo ucchinno,
majjhāraññaṃ tadā ahu.
Kaṇhadīpāyanāsajja,
Isiṃ andhakaveṇḍayo;
Aññoññaṃ musalā hantvā,
Sampattā yamasādhanaṃ.
Athāyaṃ isinā satto,
antalikkhacaro pure;
Pāvekkhi pathaviṃ cecco,
hīnatto pattapariyāyaṃ.
Tasmā hi chandāgamanaṃ,
nappasaṃsanti paṇḍitā;
Aduṭṭhacitto bhāseyya,
giraṃ saccūpasaṃhitaṃ.
Manasā ce paduṭṭhena,
yo naro pekkhate muniṃ;
Vijjācaraṇasampannaṃ,
gantā so nirayaṃ adho.
Ye vuḍḍhe paribhāsanti,
pharusūpakkamā janā;
Anapaccā adāyādā,
tālavatthu bhavanti te.
Yo ca pabbajitaṃ hanti,
katakiccaṃ mahesinaṃ;
Sa kāḷasutte niraye,
cirarattāya paccati.
Yo ca rājā adhammaṭṭho,
raṭṭhaviddhaṃsano mago;
Tāpayitvā janapadaṃ,
tāpane pecca paccati.
So ca vassasahassāni,
sataṃ dibbāni paccati;
Accisaṃghapareto so,
dukkhaṃ vedeti vedanaṃ.
Tassa aggisikhā kāyā,
niccharanti pabhassarā;
Tejobhakkhassa gattāni,
lomehi ca nakhehi ca.
Ḍayhamānena gattena,
niccaṃ santarabāhiraṃ;
Dukkhābhitunno nadati,
nāgo tuttaṭṭito yathā.
Yo lobhā pitaraṃ hanti,
dosā vā purisādhamo;
Sa kāḷasutte niraye,
cirarattāya paccati.
Sa tādiso paccati lohakumbhiyaṃ,
Pakkañca sattīhi hananti nittacaṃ;
Andhaṃ karitvā muttakarīsabhakkhaṃ,
Khāre nimujjanti tathāvidhaṃ naraṃ.
Tattaṃ pakkuthitamayoguḷañca,
Dīghe ca phāle cirarattatāpite;
Vikkhambhamādāya vibandharajjubhi,
Vivaṭe mukhe sampavisanti rakkhasā.
Sāmā ca soṇā sabalā ca gijjhā,
Kākoḷasaṅghā ca dijā ayomukhā;
Saṅgamma khādanti vipphandamānaṃ,
Jivhaṃ vibhajja vighāsaṃ salohitaṃ.
Taṃ daḍḍhatālaṃ paribhinnagattaṃ,
Nippothayantā anuvicaranti rakkhasā;
Ratī hi nesaṃ dukhino panītare,
Etādisasmiṃ niraye vasanti;
Ye keci loke idha pettighātino.
Putto ca mātaraṃ hantvā,
ito gantvā yamakkhayaṃ;
Bhusamāpajjate dukkhaṃ,
attakammaphalūpago.
Amanussā atibalā,
hantāraṃ janayantiyā;
Ayomayehi vālehi,
pīḷayanti punappunaṃ.
Tamassavaṃ sakā gattā,
rudhiraṃ attasambhavaṃ;
Tambalohavilīnaṃva,
tattaṃ pāyenti mattighaṃ.
Jigucchaṃ kuṇapaṃ pūtiṃ,
Duggandhaṃ gūthakaddamaṃ;
Pubbalohitasaṅkāsaṃ,
Rahadamogayha tiṭṭhati.
Tamenaṃ kimayo tattha,
atikāyā ayomukhā;
Chaviṃ bhetvāna khādanti,
saṅgiddhā maṃsalohite.
So ca taṃ nirayaṃ patto,
nimuggo sataporisaṃ;
Pūtikaṃ kuṇapaṃ vāti,
samantā satayojanaṃ.
Cakkhumāpi hi cakkhūhi,
tena gandhena jīyati;
Etādisaṃ brahmadatta,
mātugho labhate dukhaṃ.
Khuradhāramanukkamma,
tikkhaṃ durabhisambhavaṃ;
Patanti gabbhapātiyo,
duggaṃ vetaraṇiṃ nadiṃ.
Ayomayā simbaliyo,
soḷasaṅgulakaṇṭakā;
Ubhato abhilambanti,
duggaṃ vetaraṇiṃ nadiṃ.
Te accimanto tiṭṭhanti,
aggikkhandhāva ārakā;
Ādittā jātavedena,
uddhaṃ yojanamuggatā.
Ete vajanti niraye,
tatte tikhiṇakaṇṭake;
Nāriyo ca aticārā,
narā ca paradāragū.
Te patanti adhokkhandhā,
vivattā vihatā puthū;
Sayanti vinividdhaṅgā,
dīghaṃ jagganti sabbadā.
Tato ratyā vivasāne,
mahatiṃ pabbatūpamaṃ;
Lohakumbhiṃ pavajjanti,
tattaṃ aggisamūdakaṃ.
Evaṃ divā ca ratto ca,
dussīlā mohapārutā;
Anubhonti sakaṃ kammaṃ,
pubbe dukkaṭamattano.
Yā ca bhariyā dhanakkītā,
sāmikaṃ atimaññati;
Sassuṃ vā sasuraṃ vāpi,
jeṭṭhaṃ vāpi nanandaraṃ.
Tassā vaṅkena jivhaggaṃ,
nibbahanti sabandhanaṃ;
Sa byāmamattaṃ kiminaṃ,
jivhaṃ passati attani;
Viññāpetuṃ na sakkoti,
tāpane pecca paccati.
Orabbhikā sūkarikā,
macchikā migabandhakā;
Corā goghātakā luddā,
avaṇṇe vaṇṇakārakā.
Sattīhi lohakūṭehi,
nettiṃsehi usūhi ca;
Haññamānā khāranadiṃ,
papatanti avaṃsirā.
Sāyaṃ pāto kūṭakārī,
ayokūṭehi haññati;
Tato vantaṃ durattānaṃ,
paresaṃ bhuñjare sadā.
Dhaṅkā bheraṇḍakā gijjhā,
kākoḷā ca ayomukhā;
Vipphandamānaṃ khādanti,
naraṃ kibbisakārakaṃ.
Ye migena migaṃ hanti,
pakkhiṃ vā pana pakkhinā;
Asanto rajasā channā,
gantā te nirayussadaṃ.
Santo ca uddhaṃ gacchanti,
suciṇṇenidha kammunā;
Suciṇṇassa phalaṃ passa,
saindā devā sabrahmakā.
Taṃ taṃ brūmi mahārāja,
Dhammaṃ raṭṭhapatī cara;
Tathā rāja carāhi dhammaṃ,
_Yathā taṃ suciṇṇaṃ nānutappeyya pacchā”ti. _
Saṅkiccajātakaṃ dutiyaṃ.
Saṭṭhinipātaṃ niṭṭhitaṃ.
Tassuddānaṃ
Atha saṭṭhinipātamhi,
Suṇātha mama bhāsitaṃ;
Jātakasavhayano pavaro,
Soṇakaarindamasavhayano;
Tathā vuttarathesabhakiccavaroti.