3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Tisso nāmāsi sambuddho,
vihāsi vipine tadā;
Tusitā hi idhāgantvā,
piṇḍapātaṃ adāsahaṃ.
Sambuddhamabhivādetvā,
tissaṃ nāma mahāyasaṃ;
Sakaṃ cittaṃ pasādetvā,
tusitaṃ agamāsahaṃ.
Dvenavute ito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
piṇḍapātassidaṃ phalaṃ.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā piṇḍapātiko thero imā gāthāyo abhāsitthāti.
Piṇḍapātikattherassāpadānaṃ dasamaṃ.
Saddasaññakavaggo chattiṃsatimo.
Tassuddānaṃ
Saddasaññī yavasiko,
kiṃsukoraṇḍapupphiyo;
Ālambano ambayāgu,
supuṭī mañcadāyako;
Saraṇaṃ piṇḍapāto ca,
gāthā tālīsameva ca.