Comments
Loading Comment Form...
Loading Comment Form...
Samaṇassa ahu cintā,
pupphitamhi mahāvane;
Ekaggassa nisinnassa,
pavivittassa jhāyino.
“Aññathā lokanāthamhi,
tiṭṭhante purisuttame;
Iriyaṃ āsi bhikkhūnaṃ,
aññathā dāni dissati.
Sītavātaparittāṇaṃ,
hirikopīnachādanaṃ;
Mattaṭṭhiyaṃ abhuñjiṃsu,
santuṭṭhā itarītare.
Paṇītaṃ yadi vā lūkhaṃ,
appaṃ vā yadi vā bahuṃ;
Yāpanatthaṃ abhuñjiṃsu,
agiddhā nādhimucchitā.
Jīvitānaṃ parikkhāre,
bhesajje atha paccaye;
Na bāḷhaṃ ussukā āsuṃ,
yathā te āsavakkhaye.
Araññe rukkhamūlesu,
kandarāsu guhāsu ca;
Vivekamanubrūhantā,
vihaṃsu tapparāyaṇā.
Nīcā niviṭṭhā subharā,
mudū atthaddhamānasā;
Abyāsekā amukharā,
atthacintā vasānugā.
Tato pāsādikaṃ āsi,
gataṃ bhuttaṃ nisevitaṃ;
Siniddhā teladhārāva,
ahosi iriyāpatho.
Sabbāsavaparikkhīṇā,
mahājhāyī mahāhitā;
Nibbutā dāni te therā,
parittā dāni tādisā.
Kusalānañca dhammānaṃ,
paññāya ca parikkhayā;
Sabbākāravarūpetaṃ,
lujjate jinasāsanaṃ.
Pāpakānañca dhammānaṃ,
kilesānañca yo utu;
Upaṭṭhitā vivekāya,
ye ca saddhammasesakā.
Te kilesā pavaḍḍhantā,
āvisanti bahuṃ janaṃ;
Kīḷanti maññe bālehi,
ummattehiva rakkhasā.
Kilesehābhibhūtā te,
tena tena vidhāvitā;
Narā kilesavatthūsu,
sasaṅgāmeva ghosite.
Pariccajitvā saddhammaṃ,
aññamaññehi bhaṇḍare;
Diṭṭhigatāni anventā,
idaṃ seyyoti maññare.
Dhanañca puttaṃ bhariyañca,
chaḍḍayitvāna niggatā;
Kaṭacchubhikkhahetūpi,
akicchāni nisevare.
Udarāvadehakaṃ bhutvā,
sayantuttānaseyyakā;
Kathaṃ vattenti paṭibuddhā,
yā kathā satthugarahitā.
Sabbakārukasippāni,
cittiṃ katvāna sikkhare;
Avūpasantā ajjhattaṃ,
sāmaññatthotiacchati.
Mattikaṃ telacuṇṇañca,
udakāsanabhojanaṃ;
Gihīnaṃ upanāmenti,
ākaṅkhantā bahuttaraṃ.
Dantaponaṃ kapitthañca,
pupphaṃ khādaniyāni ca;
Piṇḍapāte ca sampanne,
ambe āmalakāni ca.
Bhesajjesu yathā vejjā,
kiccākicce yathā gihī;
Gaṇikāva vibhūsāyaṃ,
issare khattiyā yathā.
Nekatikā vañcanikā,
kūṭasakkhī apāṭukā;
Bahūhi parikappehi,
āmisaṃ paribhuñjare.
Lesakappe pariyāye,
parikappenudhāvitā;
Jīvikatthā upāyena,
saṅkaḍḍhanti bahuṃ dhanaṃ.
Upaṭṭhāpenti parisaṃ,
kammato no ca dhammato;
Dhammaṃ paresaṃ desenti,
lābhato no ca atthato.
Saṃghalābhassa bhaṇḍanti,
saṃghato paribāhirā;
Paralābhopajīvantā,
ahirīkā na lajjare.
Nānuyuttā tathā eke,
muṇḍā saṅghāṭipārutā;
Sambhāvanaṃyevicchanti,
lābhasakkāramucchitā.
Evaṃ nānappayātamhi,
na dāni sukaraṃ tathā;
Aphusitaṃ vā phusituṃ,
phusitaṃ vānurakkhituṃ.
Yathā kaṇṭakaṭṭhānamhi,
careyya anupāhano;
Satiṃ upaṭṭhapetvāna,
evaṃ gāme munī care.
Saritvā pubbake yogī,
tesaṃ vattamanussaraṃ;
Kiñcāpi pacchimo kālo,
phuseyya amataṃ padaṃ.
Idaṃ vatvā sālavane,
samaṇo bhāvitindriyo;
Brāhmaṇo parinibbāyī,
isi khīṇapunabbhavo”ti.
… Pārāpariyo thero… .
Vīsatinipāto niṭṭhito.
Tatruddānaṃ
Adhimutto pārāpariyo,
telakāni raṭṭhapālo;
Mālukyaselo bhaddiyo,
aṅguli dibbacakkhuko;
Pārāpariyo dasete,
vīsamhi parikittitā;
Gāthāyo dve satā honti,
pañcatālīsa uttarinti.