3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Amittahatthatthagatā,
tacasārasamappitā;
Pasannamukhavaṇṇāttha,
kasmā tumhe na socatha”.
“Na socanāya paridevanāya,
Atthova labbho api appakopi;
Socantamenaṃ dukhitaṃ viditvā,
Paccatthikā attamanā bhavanti.
Yato ca kho paṇḍito āpadāsu,
Na vedhatī atthavinicchayaññū;
Paccatthikāssa dukhitā bhavanti,
Disvā mukhaṃ avikāraṃ purāṇaṃ.
Jappena mantena subhāsitena,
Anuppadānena paveṇiyā vā;
Yathā yathā yattha labhetha atthaṃ,
Tathā tathā tattha parakkameyya.
Yato ca jāneyya alabbhaneyyo,
Mayā va aññena vā esa attho;
Asocamāno adhivāsayeyya,
Kammaṃ daḷhaṃ kinti karomi dānī”ti.
Tacasārajātakaṃ aṭṭhamaṃ.