Comments
Loading Comment Form...
Loading Comment Form...
“Dandhā mayhaṃ gatī āsi,
paribhūto pure ahaṃ;
Bhātā ca maṃ paṇāmesi,
‘gaccha dāni tuvaṃ gharaṃ’.
Sohaṃ paṇāmito santo,
saṃghārāmassa koṭṭhake;
Dummano tattha aṭṭhāsiṃ,
sāsanasmiṃ apekkhavā.
Bhagavā tattha āgacchi,
sīsaṃ mayhaṃ parāmasi;
Bāhāya maṃ gahetvāna,
saṃghārāmaṃ pavesayi.
Anukampāya me satthā,
pādāsi pādapuñchaniṃ;
‘Etaṃ suddhaṃ adhiṭṭhehi,
ekamantaṃ svadhiṭṭhitaṃ’.
Tassāhaṃ vacanaṃ sutvā,
vihāsiṃ sāsane rato;
Samādhiṃ paṭipādesiṃ,
uttamatthassa pattiyā.
Pubbenivāsaṃ jānāmi,
dibbacakkhu visodhitaṃ;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.
Sahassakkhattumattānaṃ,
nimminitvāna panthako;
Nisīdambavane ramme,
yāva kālappavedanā.
Tato me satthā pāhesi,
dūtaṃ kālappavedakaṃ;
Paveditamhi kālamhi,
vehāsādupasaṅkamiṃ.
Vanditvā satthuno pāde,
ekamantaṃ nisīdahaṃ;
Nisinnaṃ maṃ viditvāna,
atha satthā paṭiggahi.
Āyāgo sabbalokassa,
āhutīnaṃ paṭiggaho;
Puññakkhettaṃ manussānaṃ,
paṭiggaṇhittha dakkhiṇan”ti.
… Cūḷapanthako thero… .