Comments
Loading Comment Form...
Loading Comment Form...
“Anejaṃ mūladassāviṃ, (iccāyasmā puṇṇako)
Atthi pañhena āgamaṃ;
Kiṃ nissitā isayo manujā,
Khattiyā brāhmaṇā devatānaṃ;
Yaññamakappayiṃsu puthūdha loke,
_Pucchāmi taṃ bhagavā brūhi metaṃ”. _
“Ye kecime isayo manujā, (puṇṇakāti bhagavā)
Khattiyā brāhmaṇā devatānaṃ;
Yaññamakappayiṃsu puthūdha loke,
Āsīsamānā puṇṇaka itthattaṃ;
_Jaraṃ sitā yaññamakappayiṃsu”. _
“Ye kecime isayo manujā, (iccāyasmā puṇṇako)
Khattiyā brāhmaṇā devatānaṃ;
Yaññamakappayiṃsu puthūdha loke,
Kaccisu te bhagavā yaññapathe appamattā;
Atāruṃ jātiñca jarañca mārisa,
_Pucchāmi taṃ bhagavā brūhi metaṃ”. _
“Āsīsanti thomayanti abhijappanti juhanti, (puṇṇakāti bhagavā)
Kāmābhijappanti paṭicca lābhaṃ;
Te yājayogā bhavarāgarattā,
_Nātariṃsu jātijaranti brūmi”. _
“Te ce nātariṃsu yājayogā, (iccāyasmā puṇṇako)
Yaññehi jātiñca jarañca mārisa;
Atha ko carahi devamanussaloke,
Atāri jātiñca jarañca mārisa;
_Pucchāmi taṃ bhagavā brūhi metaṃ”. _
“Saṅkhāya lokasmi paroparāni, (puṇṇakāti bhagavā)
Yassiñjitaṃ natthi kuhiñci loke;
Santo vidhūmo anīgho nirāso,
_Atāri so jātijaranti brūmī”ti. _
Puṇṇakamāṇavapucchā tatiyā.