Comments
Loading Comment Form...
Loading Comment Form...
Bhallātiyo nāma ahosi rājā,
Raṭṭhaṃ pahāya migavaṃ acāri so;
Agamā girivaraṃ gandhamādanaṃ,
Supupphitaṃ kimpurisānuciṇṇaṃ.
Sāḷūrasaṃghañca nisedhayitvā,
Dhanuṃ kalāpañca so nikkhipitvā;
Upāgami vacanaṃ vattukāmo,
Yatthaṭṭhitā kimpurisā ahesuṃ.
“Himaccaye hemavatāya tīre,
Kimidhaṭṭhitā mantayavho abhiṇhaṃ;
Pucchāmi vo mānusadehavaṇṇe,
Kathaṃ vo jānanti manussaloke”.
“Mallaṃ giriṃ paṇḍarakaṃ tikūṭaṃ,
Sītodakā anuvicarāma najjo;
Migā manussāva nibhāsavaṇṇā,
Jānanti no kimpurisāti ludda”.
“Sukiccharūpaṃ paridevayavho,
Āliṅgito cāsi piyo piyāya;
Pucchāmi vo mānusadehavaṇṇe,
Kimidha vane rodatha appatītā.
Sukiccharūpaṃ paridevayavho,
Āliṅgito cāsi piyo piyāya;
Pucchāmi vo mānusadehavaṇṇe,
Kimidha vane vilapatha appatītā.
Sukiccharūpaṃ paridevayavho,
Āliṅgito cāsi piyo piyāya;
Pucchāmi vo mānusadehavaṇṇe,
Kimidha vane socatha appatītā”.
“Mayekarattaṃ vippavasimha ludda,
Akāmakā aññamaññaṃ sarantā;
Tamekarattaṃ anutappamānā,
Socāma ‘sā ratti punaṃ na hessati’”.
“Yamekarattaṃ anutappathetaṃ,
Dhanaṃ va naṭṭhaṃ pitaraṃ va petaṃ;
Pucchāmi vo mānusadehavaṇṇe,
Kathaṃ vinā vāsamakappayittha”.
“Yamimaṃ nadiṃ passasi sīghasotaṃ,
Nānādumacchādanaṃ selakūlaṃ;
Taṃ me piyo uttari vassakāle,
Mamañca maññaṃ anubandhatīti.
Ahañca aṅkolakamocināmi,
Atimuttakaṃ sattaliyothikañca;
‘Piyo ca me hehiti mālabhārī,
Ahañca naṃ mālinī ajjhupessaṃ’.
Ahañcidaṃ kuravakamocināmi,
Uddālakā pāṭalisindhuvārakā;
‘Piyo ca me hehiti mālabhārī,
Ahañca naṃ mālinī ajjhupessaṃ’.
Ahañca sālassa supupphitassa,
Oceyya pupphāni karomi mālaṃ;
‘Piyo ca me hehiti mālabhārī,
Ahañca naṃ mālinī ajjhupessaṃ’.
Ahañca sālassa supupphitassa,
Oceyya pupphāni karomi bhāraṃ;
Idañca no hehiti santharatthaṃ,
Yatthajjimaṃ viharissāma rattiṃ.
Ahañca kho agaḷuṃ candanañca,
Silāya piṃsāmi pamattarūpā;
‘Piyo ca me hehiti rositaṅgo,
Ahañca naṃ rositā ajjhupessaṃ’.
Athāgamā salilaṃ sīghasotaṃ,
Nudaṃ sāle salaḷe kaṇṇikāre;
Āpūratha tena muhuttakena,
Sāyaṃ nadī āsi mayā suduttarā.
Ubhosu tīresu mayaṃ tadā ṭhitā,
Sampassantā ubhayo aññamaññaṃ;
Sakimpi rodāma sakiṃ hasāma,
Kicchena no āgamā saṃvarī sā.
Pātova kho uggate sūriyamhi,
Catukkaṃ nadiṃ uttariyāna ludda;
Āliṅgiyā aññamaññaṃ mayaṃ ubho,
Sakimpi rodāma sakiṃ hasāma.
Tīhūnakaṃ sattasatāni ludda,
Yamidha mayaṃ vippavasimha pubbe;
Vassekimaṃ jīvitaṃ bhūmipāla,
Ko nīdha kantāya vinā vaseyya”.
“Āyuñca vo kīvatako nu samma,
Sacepi jānātha vadetha āyuṃ;
Anussavā vuḍḍhato āgamā vā,
Akkhātha me taṃ avikampamānā”.
“Āyuñca no vassasahassaṃ ludda,
Na cantarā pāpako atthi rogo;
Appañca dukkhaṃ sukhameva bhiyyo,
Avītarāgā vijahāma jīvitaṃ”.
“Idañca sutvāna amānusānaṃ,
Bhallātiyo ittara jīvitanti;
Nivattatha na migavaṃ acari,
Adāsi dānāni abhuñji bhoge.
Idañca sutvāna amānusānaṃ,
Sammodatha mā kalahaṃ akattha;
Mā vo tapī attakammāparādho,
Yathāpi te kimpurisekarattaṃ.
Idañca sutvāna amānusānaṃ,
Sammodatha mā vivādaṃ akattha;
Mā vo tapī attakammāparādho,
Yathāpi te kimpurisekarattaṃ”.
“Vividhaṃ adhimanā suṇomahaṃ,
Vacanapathaṃ tava atthasaṃhitaṃ;
Muñcaṃ giraṃ nudaseva me daraṃ,
Samaṇa sukhāvaha jīva me ciran”ti.
Bhallātiyajātakaṃ aṭṭhamaṃ.