3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘panthamakkaṭakassa ekaṃ aṅgaṃ gahetabban’ti yaṃ vadesi, katamaṃ taṃ ekaṃ aṅgaṃ gahetabban”ti?
“Yathā, mahārāja, panthamakkaṭako panthe makkaṭajālavitānaṃ katvā yadi tattha jālake laggati kimi vā makkhikā vā paṭaṅgo vā, taṃ gahetvā bhakkhayati; evameva kho, mahārāja, yoginā yogāvacarena chasu dvāresu satipaṭṭhānajālavitānaṃ katvā yadi tattha kilesamakkhikā bajjhanti, tattheva ghātetabbā. Idaṃ, mahārāja, panthamakkaṭakassa ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena anuruddhena—
‘Cittaṃ niyame chasu dvāresu,
Satipaṭṭhānavaruttame;
Kilesā tattha laggā ce,
Hantabbā te vipassinā’”ti.
Panthamakkaṭakaṅgapañho paṭhamo.