3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘upacikāya ekaṃ aṅgaṃ gahetabban’ti yaṃ vadesi, katamaṃ taṃ ekaṃ aṅgaṃ gahetabban”ti?
“Yathā, mahārāja, upacikā upari chadanaṃ katvā attānaṃ pidahitvā gocarāya carati; evameva kho, mahārāja, yoginā yogāvacarena sīlasaṃvarachadanaṃ katvā mānasaṃ pidahitvā piṇḍāya caritabbaṃ, sīlasaṃvarachadanena kho, mahārāja, yogī yogāvacaro sabbabhayasamatikkanto hoti. Idaṃ, mahārāja, upacikāya ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena upasenena vaṅgantaputtena—
‘Sīlasaṃvarachadanaṃ,
yogī katvāna mānasaṃ;
Anupalitto lokena,
bhayā ca parimuccatī’”ti.
Upacikaṅgapañho paṭhamo.