Comments
Loading Comment Form...
Loading Comment Form...
“Kati nu kho, bhante, āraññikā”ti?
“Pañcime, upāli, āraññikā. Katame pañca? Mandattā momūhattā āraññiko hoti, pāpiccho icchāpakato āraññiko hoti, ummādā cittakkhepā āraññiko hoti, vaṇṇitaṃ buddhehi buddhasāvakehīti āraññiko hoti, api ca appicchaññeva nissāya santuṭṭhiññeva nissāya— sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya āraññiko hoti— ime kho, upāli, pañca āraññikā”ti.
“Kati nu kho, bhante, piṇḍapātikāti…pe… kati nu kho, bhante, paṃsukūlikāti…pe… kati nu kho, bhante, rukkhamūlikāti…pe… kati nu kho, bhante, sosānikāti…pe… kati nu kho, bhante, abbhokāsikāti…pe… kati nu kho, bhante, tecīvarikāti…pe… kati nu kho, bhante, sapadānacārikāti…pe… kati nu kho, bhante, nesajjikāti…pe… kati nu kho, bhante, yathāsanthatikāti…pe… kati nu kho, bhante, ekāsanikāti…pe… kati nu kho, bhante, khalupacchābhattikāti…pe… kati nu kho, bhante, pattapiṇḍikā”ti?
“Pañcime, upāli, pattapiṇḍikā. Katame pañca? Mandattā momūhattā pattapiṇḍiko hoti, pāpiccho icchāpakato pattapiṇḍiko hoti, ummādā cittakkhepā pattapiṇḍiko hoti, vaṇṇitaṃ buddhehi buddhasāvakehīti pattapiṇḍiko hoti, api ca appicchaññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya pattapiṇḍiko hoti— ime kho, upāli, pañca pattapiṇḍikā”ti.
Dhutaṅgavaggo niṭṭhito chaṭṭho.
Tassuddānaṃ
Āraññiko piṇḍipaṃsu,
Rukkhasusānapañcamaṃ;
Abbho tecīvarañceva,
Sapadānanesajjikā;
Santhatekāsanañceva,
Khalupacchā pattapiṇḍikāti.