Comments
Loading Comment Form...
Loading Comment Form...
Ganthasampayutto dhammo ganthasampayuttassa dhammassa atthipaccayena paccayo… ekaṃ. (Paṭiccasadisaṃ.)
Ganthasampayutto dhammo ganthavippayuttassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ. (Saṃkhittaṃ, vibhajitabbaṃ.)
Ganthasampayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa atthipaccayena paccayo… ekaṃ. (Paṭiccasadisaṃ.)
Ganthavippayutto dhammo ganthavippayuttassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (Saṃkhittaṃ, vibhajitabbaṃ.)
Ganthavippayutto dhammo ganthasampayuttassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— diṭṭhigatavippayutto lobho sampayuttakānaṃ khandhānaṃ atthipaccayena paccayo; domanassasahagataṃ paṭighaṃ sampayuttakānaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ— cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha ganthasampayutto rāgo…pe… diṭṭhi…pe… domanassaṃ uppajjati, vatthu ganthasampayuttakānaṃ khandhānaṃ atthipaccayena paccayo.
Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— diṭṭhigatavippayutto lobho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo; paṭighaṃ sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Purejātaṃ— cakkhuṃ…pe… vatthuṃ ārabbha diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca uppajjanti, vatthu diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca domanassasahagatānaṃ khandhānaṃ paṭighassa ca atthipaccayena paccayo.
Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— ganthasampayutto eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… . Sahajāto— diṭṭhigatavippayuttalobhasahagato eko khandho ca lobho ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… domanassasahagato eko khandho ca paṭighañca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… .
Ganthasampayutto ca ganthavippayutto ca dhammā ganthavippayuttassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā— ganthasampayuttā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajātā— diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajātā— domanassasahagatā khandhā ca paṭighañca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; diṭṭhigatavippayuttalobhasahagatā khandhā ca vatthu ca lobhassa atthipaccayena paccayo; domanassasahagatā khandhā ca vatthu ca paṭighassa atthipaccayena paccayo. Pacchājātā— diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājātā— ganthasampayuttā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā— ganthasampayuttā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa ca ganthavippayuttassa ca dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— diṭṭhigatavippayuttalobhasahagato eko khandho ca lobho ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… . Sahajāto— domanassasahagato eko khandho ca paṭighañca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… . Sahajāto— diṭṭhigatavippayuttalobhasahagato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ lobhassa ca atthipaccayena paccayo…pe… dve khandhā ca…pe… . Sahajāto— domanassasahagato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ paṭighassa ca atthipaccayena paccayo…pe… dve khandhā ca…pe… .