Comments
Loading Comment Form...
Loading Comment Form...
“Adhammacodakassa, bhante, bhikkhuno katihākārehi vippaṭisāro upadahātabbo”ti?
“Adhammacodakassa, upāli, bhikkhuno pañcahākārehi vippaṭisāro upadahātabbo— akālenāyasmā codesi, no kālena, alaṃ te vippaṭisārāya; abhūtenāyasmā codesi, no bhūtena, alaṃ te vippaṭisārāya; pharusenāyasmā codesi, no saṇhena, alaṃ te vippaṭisārāya; anatthasaṃhitenāyasmā codesi, no atthasaṃhitena, alaṃ te vippaṭisārāya; dosantaro āyasmā codesi, no mettacitto, alaṃ te vippaṭisārāyāti. Adhammacodakassa, upāli, bhikkhuno imehi pañcahākārehi vippaṭisāro upadahātabbo. Taṃ kissa hetu? Yathā na aññopi bhikkhu abhūtena codetabbaṃ maññeyyā”ti.
“Adhammacuditassa pana, bhante, bhikkhuno katihākārehi avippaṭisāro upadahātabbo”ti?
“Adhammacuditassa, upāli, bhikkhuno pañcahākārehi avippaṭisāro upadahātabbo— akālenāyasmā cudito, no kālena, alaṃ te avippaṭisārāya; abhūtenāyasmā cudito, no bhūtena, alaṃ te avippaṭisārāya; pharusenāyasmā cudito, no saṇhena, alaṃ te avippaṭisārāya; anatthasaṃhitenāyasmā cudito, no atthasaṃhitena, alaṃ te avippaṭisārāya; dosantarenāyasmā cudito, no mettacittena, alaṃ te avippaṭisārāyāti. Adhammacuditassa, upāli, bhikkhuno imehi pañcahākārehi avippaṭisāro upadahātabbo”ti.
“Dhammacodakassa, bhante, bhikkhuno katihākārehi avippaṭisāro upadahātabbo”ti?
“Dhammacodakassa, upāli, bhikkhuno pañcahākārehi avippaṭisāro upadahātabbo— kālenāyasmā codesi, no akālena, alaṃ te avippaṭisārāya; bhūtenāyasmā codesi, no abhūtena, alaṃ te avippaṭisārāya; saṇhenāyasmā codesi, no pharusena, alaṃ te avippaṭisārāya; atthasaṃhitenāyasmā codesi, no anatthasaṃhitena, alaṃ te avippaṭisārāya; mettacitto āyasmā codesi, no dosantaro, alaṃ te avippaṭisārāyāti. Dhammacodakassa, upāli, bhikkhuno imehi pañcahākārehi avippaṭisāro upadahātabbo. Taṃ kissa hetu? Yathā aññopi bhikkhu bhūtena codetabbaṃ maññeyyā”ti.
“Dhammacuditassa pana, bhante, bhikkhuno katihākārehi vippaṭisāro upadahātabbo”ti?
“Dhammacuditassa, upāli, bhikkhuno pañcahākārehi vippaṭisāro upadahātabbo— kālenāyasmā cudito, no akālena, alaṃ te vippaṭisārāya; bhūtenāyasmā cudito, no abhūtena, alaṃ te vippaṭisārāya; saṇhenāyasmā cudito, no pharusena, alaṃ te vippaṭisārāya; atthasaṃhitenāyasmā cudito, no anatthasaṃhitena, alaṃ te vippaṭisārāya; mettacittenāyasmā cudito, no dosantarena, alaṃ te vippaṭisārāyāti. Dhammacuditassa, upāli, bhikkhuno imehi pañcahākārehi vippaṭisāro upadahātabbo”ti.
“Codakena, bhante, bhikkhunā paraṃ codetukāmena kati dhamme ajjhattaṃ manasi karitvā paro codetabbo”ti?
“Codakenupāli, bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ manasi karitvā paro codetabbo— kāruññatā, hitesitā, anukampitā, āpattivuṭṭhānatā, vinayapurekkhāratāti. Codakenupāli, bhikkhunā paraṃ codetukāmena ime pañca dhamme ajjhattaṃ manasi karitvā paro codetabbo”ti.
“Cuditena pana, bhante, bhikkhunā katisu dhammesu patiṭṭhātabban”ti?
“Cuditenupāli, bhikkhunā dvīsu dhammesu patiṭṭhātabbaṃ— sacce ca akuppe cā”ti.
Dutiyabhāṇavāro niṭṭhito.
Pātimokkhaṭṭhapanakkhandhako navamo.
Imamhi khandhake vatthū tiṃsa.
Tassuddānaṃ
Uposathe yāvatikaṃ,
pāpabhikkhu na nikkhami;
Moggallānena nicchuddho,
accherā jinasāsane.
Ninnonupubbasikkhā ca,
ṭhitadhammo nātikkamma;
Kuṇapukkhipati saṃgho,
savantiyo jahanti ca.
Savanti parinibbanti,
ekarasa vimutti ca;
Bahu dhammavinayopi,
bhūtaṭṭhāriyapuggalā.
Samuddaṃ upamaṃ katvā,
vācesi sāsane guṇaṃ;
Uposathe pātimokkhaṃ,
na amhe koci jānāti.
Paṭikacceva ujjhanti,
eko dve tīṇi cattāri;
Pañca cha satta aṭṭhāni,
navā ca dasamāni ca.
Sīlaācāradiṭṭhi ca,
ājīvaṃ catubhāgike;
Pārājikañca saṃghādi,
pācitti pāṭidesani.
Dukkaṭaṃ pañcabhāgesu,
sīlācāravipatti ca;
Akatāya katāya ca,
chabhāgesu yathāvidhi.
Pārājikañca saṃghādi,
thullaṃ pācittiyena ca;
Pāṭidesaniyañceva,
dukkaṭañca dubbhāsitaṃ.
Sīlācāravipatti ca,
Diṭṭhiājīvavipatti;
Yā ca aṭṭhā katākate,
Tenetā sīlācāradiṭṭhiyā.
Akatāya katāyāpi,
katākatāyameva ca;
Evaṃ navavidhā vuttā,
yathābhūtena ñāyato.
Pārājiko vippakatā,
paccakkhāto tatheva ca;
Upeti paccādiyati,
paccādānakathā ca yā.
Sīlācāravipatti ca,
tathā diṭṭhivipattiyā;
Diṭṭhasutaparisaṅkitaṃ,
dasadhā taṃ vijānātha.
Bhikkhu vipassati bhikkhuṃ,
añño cārocayāti taṃ;
Soyeva tassa akkhāti,
pātimokkhaṃ ṭhapeti so.
Vuṭṭhāti antarāyena,
Rājacoraggudakā ca;
Manussaamanussā ca,
Vāḷasarīsapā jīvibrahmaṃ.
Dasannamaññatarena,
tasmiṃ aññataresu vā;
Dhammikādhammikā ceva,
yathā maggena jānātha.
Kālabhūtatthasaṃhitaṃ,
labhissāmi bhavissati;
Kāyavācasikā mettā,
bāhusaccaṃ ubhayāni.
Kālabhūtena saṇhena,
atthamettena codaye;
Vippaṭisāradhammena,
tathā vācā vinodaye.
Dhammacodacuditassa,
vinodeti vippaṭisāro;
Karuṇā hitānukampi,
vuṭṭhānapurekkhārato.
Codakassa paṭipatti,
sambuddhena pakāsitā;
Sacce ceva akuppe ca,
cuditasseva dhammatāti.
Pātimokkhaṭṭhapanakkhandhako niṭṭhito.