Comments
Loading Comment Form...
Loading Comment Form...
Tattha katamo viññāṇakkhandho? Ekavidhena viññāṇakkhandho— phassasampayutto.
Duvidhena viññāṇakkhandho— atthi sahetuko, atthi ahetuko.
Tividhena viññāṇakkhandho— atthi kusalo, atthi akusalo, atthi abyākato.
Catubbidhena viññāṇakkhandho— atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno.
Pañcavidhena viññāṇakkhandho— atthi sukhindriyasampayutto, atthi dukkhindriyasampayutto, atthi somanassindriyasampayutto, atthi domanassindriyasampayutto, atthi upekkhindriyasampayutto. Evaṃ pañcavidhena viññāṇakkhandho.
Chabbidhena viññāṇakkhandho— cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Evaṃ chabbidhena viññāṇakkhandho.
Sattavidhena viññāṇakkhandho— cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manodhātu, manoviññāṇadhātu. Evaṃ sattavidhena viññāṇakkhandho.
Aṭṭhavidhena viññāṇakkhandho— cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ atthi sukhasahagataṃ, atthi dukkhasahagataṃ, manodhātu, manoviññāṇadhātu. Evaṃ aṭṭhavidhena viññāṇakkhandho.
Navavidhena viññāṇakkhandho— cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manodhātu, manoviññāṇadhātu atthi kusalo, atthi akusalo, atthi abyākato. Evaṃ navavidhena viññāṇakkhandho.
Dasavidhena viññāṇakkhandho— cakkhuviññāṇaṃ…pe… kāyaviññāṇaṃ atthi sukhasahagataṃ, atthi dukkhasahagataṃ, manodhātu, manoviññāṇadhātu atthi kusalaṃ, atthi akusalaṃ, atthi abyākataṃ. Evaṃ dasavidhena viññāṇakkhandho.
Ekavidhena viññāṇakkhandho— phassasampayutto.
Duvidhena viññāṇakkhandho— atthi sahetuko, atthi ahetuko.
Tividhena viññāṇakkhandho— atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto. Atthi vipāko, atthi vipākadhammadhammo, atthi nevavipākanavipākadhammadhammo. Atthi upādinnupādāniyo, atthi anupādinnupādāniyo, atthi anupādinnaanupādāniyo. Atthi saṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhaasaṃkilesiko. Atthi savitakkasavicāro, atthi avitakkavicāramatto, atthi avitakkaavicāro. Atthi pītisahagato, atthi sukhasahagato, atthi upekkhāsahagato. Atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo, atthi neva dassanena na bhāvanāya pahātabbo. Atthi dassanena pahātabbahetuko, atthi bhāvanāya pahātabbahetuko, atthi neva dassanena na bhāvanāya pahātabbahetuko. Atthi ācayagāmī, atthi apacayagāmī, atthi nevācayagāmināpacayagāmī. Atthi sekkho, atthi asekkho, atthi nevasekkhanāsekkho. Atthi paritto, atthi mahaggato, atthi appamāṇo. Atthi parittārammaṇo, atthi mahaggatārammaṇo, atthi appamāṇārammaṇo. Atthi hīno, atthi majjhimo, atthi paṇīto. Atthi micchattaniyato, atthi sammattaniyato, atthi aniyato. Atthi maggārammaṇo, atthi maggahetuko, atthi maggādhipati. Atthi uppanno, atthi anuppanno, atthi uppādī. Atthi atīto, atthi anāgato, atthi paccuppanno. Atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo. Atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddho. Atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena viññāṇakkhandho.
Ekavidhena viññāṇakkhandho— phassasampayutto.
Duvidhena viññāṇakkhandho— atthi hetusampayutto, atthi hetuvippayutto. Atthi na hetu sahetuko, atthi na hetu ahetuko. Atthi lokiyo, atthi lokuttaro. Atthi kenaci viññeyyo, atthi kenaci na viññeyyo. Atthi sāsavo, atthi anāsavo. Atthi āsavasampayutto, atthi āsavavippayutto. Atthi āsavavippayuttasāsavo, atthi āsavavippayuttaanāsavo. Atthi saṃyojaniyo, atthi asaṃyojaniyo. Atthi saṃyojanasampayutto, atthi saṃyojanavippayutto. Atthi saṃyojanavippayuttasaṃyojaniyo, atthi saṃyojanavippayuttaasaṃyojaniyo.
Atthi ganthaniyo, atthi aganthaniyo. Atthi ganthasampayutto, atthi ganthavippayutto. Atthi ganthavippayuttaganthaniyo, atthi ganthavippayuttaaganthaniyo. Atthi oghaniyo, atthi anoghaniyo. Atthi oghasampayutto, atthi oghavippayutto. Atthi oghavippayuttaoghaniyo, atthi oghavippayuttaanoghaniyo. Atthi yoganiyo, atthi ayoganiyo. Atthi yogasampayutto, atthi yogavippayutto. Atthi yogavippayuttayoganiyo, atthi yogavippayuttaayoganiyo. Atthi nīvaraṇiyo, atthi anīvaraṇiyo. Atthi nīvaraṇasampayutto, atthi nīvaraṇavippayutto. Atthi nīvaraṇavippayuttanīvaraṇiyo, atthi nīvaraṇavippayuttaanīvaraṇiyo.
Atthi parāmaṭṭho, atthi aparāmaṭṭho. Atthi parāmāsasampayutto, atthi parāmāsavippayutto. Atthi parāmāsavippayuttaparāmaṭṭho, atthi parāmāsavippayuttaaparāmaṭṭho. Atthi upādinno, atthi anupādinno. Atthi upādāniyo, atthi anupādāniyo. Atthi upādānasampayutto, atthi upādānavippayutto. Atthi upādānavippayuttaupādāniyo, atthi upādānavippayuttaanupādāniyo. Atthi saṃkilesiko, atthi asaṃkilesiko. Atthi saṃkiliṭṭho, atthi asaṃkiliṭṭho. Atthi kilesasampayutto, atthi kilesavippayutto. Atthi kilesavippayuttasaṃkilesiko, atthi kilesavippayuttaasaṃkilesiko. Atthi dassanena pahātabbo, atthi na dassanena pahātabbo. Atthi bhāvanāya pahātabbo, atthi na bhāvanāya pahātabbo. Atthi dassanena pahātabbahetuko, atthi na dassanena pahātabbahetuko. Atthi bhāvanāya pahātabbahetuko, atthi na bhāvanāya pahātabbahetuko.
Atthi savitakko, atthi avitakko. Atthi savicāro, atthi avicāro. Atthi sappītiko, atthi appītiko. Atthi pītisahagato, atthi na pītisahagato. Atthi sukhasahagato, atthi na sukhasahagato. Atthi upekkhāsahagato, atthi na upekkhāsahagato. Atthi kāmāvacaro, atthi na kāmāvacaro. Atthi rūpāvacaro, atthi na rūpāvacaro. Atthi arūpāvacaro, atthi na arūpāvacaro, atthi pariyāpanno, atthi apariyāpanno. Atthi niyyāniko, atthi aniyyāniko. Atthi niyato, atthi aniyato. Atthi sauttaro, atthi anuttaro. Atthi saraṇo, atthi araṇo.
Tividhena viññāṇakkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… . Evaṃ dasavidhena viññāṇakkhandho.
Ekavidhena viññāṇakkhandho— phassasampayutto.
Duvidhena viññāṇakkhandho— atthi saraṇo, atthi araṇo.
Tividhena viññāṇakkhandho— atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto. Atthi vipāko…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena viññāṇakkhandho.
Dukamūlakaṃ.
Ekavidhena viññāṇakkhandho— phassasampayutto.
Duvidhena viññāṇakkhandho— atthi sahetuko, atthi ahetuko.
Tividhena viññāṇakkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… . Evaṃ dasavidhena viññāṇakkhandho.
Ekavidhena viññāṇakkhandho— phassasampayutto.
Duvidhena viññāṇakkhandho— atthi hetusampayutto, atthi hetuvippayutto…pe… atthi saraṇo, atthi araṇo.
Tividhena viññāṇakkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… . Evaṃ dasavidhena viññāṇakkhandho.
Ekavidhena viññāṇakkhandho— phassasampayutto.
Duvidhena viññāṇakkhandho— atthi sahetuko, atthi ahetuko.
Tividhena viññāṇakkhandho— atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto. Atthi vipāko…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena viññāṇakkhandho.
Ekavidhena viññāṇakkhandho— phassasampayutto.
Duvidhena viññāṇakkhandho— atthi hetusampayutto, atthi hetuvippayutto…pe… atthi saraṇo, atthi araṇo.
Tividhena viññāṇakkhandho— atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena viññāṇakkhandho.
Tikamūlakaṃ.
Ekavidhena viññāṇakkhandho— phassasampayutto.
Duvidhena viññāṇakkhandho— atthi sahetuko, atthi ahetuko.
Tividhena viññāṇakkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… . Evaṃ dasavidhena viññāṇakkhandho.
Ekavidhena viññāṇakkhandho— phassasampayutto.
Duvidhena viññāṇakkhandho— atthi hetusampayutto, atthi hetuvippayutto.
Tividhena viññāṇakkhandho— atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto…pe… . Evaṃ dasavidhena viññāṇakkhandho.
Ekavidhena viññāṇakkhandho— phassasampayutto.
Duvidhena viññāṇakkhandho— atthi na hetu sahetuko, atthi na hetu ahetuko.
Tividhena viññāṇakkhandho— atthi vipāko, atthi vipākadhammadhammo, atthi nevavipākanavipākadhammadhammo…pe… . Evaṃ dasavidhena viññāṇakkhandho.
Ekavidhena viññāṇakkhandho— phassasampayutto.
Duvidhena viññāṇakkhandho— atthi lokiyo, atthi lokuttaro.
Tividhena viññāṇakkhandho— atthi upādinnupādāniyo, atthi anupādinnupādāniyo, atthi anupādinnaanupādāniyo…pe… . Evaṃ dasavidhena viññāṇakkhandho.
Ekavidhena viññāṇakkhandho— phassasampayutto.
Duvidhena viññāṇakkhandho— atthi kenaci viññeyyo, atthi kenaci na viññeyyo.
Tividhena viññāṇakkhandho— atthi saṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhaasaṃkilesiko…pe… . Evaṃ dasavidhena viññāṇakkhandho.
Ekavidhena viññāṇakkhandho— phassasampayutto.
Duvidhena viññāṇakkhandho— atthi sāsavo, atthi anāsavo.
Tividhena viññāṇakkhandho— atthi savitakkasavicāro, atthi avitakkavicāramatto, atthi avitakkaavicāro…pe… . Evaṃ dasavidhena viññāṇakkhandho.
Ekavidhena viññāṇakkhandho— phassasampayutto.
Duvidhena viññāṇakkhandho— atthi āsavasampayutto, atthi āsavavippayutto.
Tividhena viññāṇakkhandho— atthi pītisahagato, atthi sukhasahagato, atthi upekkhāsahagato…pe… . Evaṃ dasavidhena viññāṇakkhandho.
Ekavidhena viññāṇakkhandho— phassasampayutto.
Duvidhena viññāṇakkhandho— atthi āsavavippayuttasāsavo, atthi āsavavippayuttaanāsavo.
Tividhena viññāṇakkhandho— atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo, atthi neva dassanena na bhāvanāya pahātabbo…pe… . Evaṃ dasavidhena viññāṇakkhandho.
Ekavidhena viññāṇakkhandho— phassasampayutto.
Duvidhena viññāṇakkhandho— atthi saṃyojaniyo, atthi asaṃyojaniyo.
Tividhena viññāṇakkhandho— atthi dassanena pahātabbahetuko, atthi bhāvanāya pahātabbahetuko, atthi neva dassanena na bhāvanāya pahātabbahetuko…pe… . Evaṃ dasavidhena viññāṇakkhandho.
Ekavidhena viññāṇakkhandho— phassasampayutto.
Duvidhena viññāṇakkhandho— atthi saṃyojanasampayutto, atthi saṃyojanavippayutto.
Tividhena viññāṇakkhandho— atthi ācayagāmī, atthi apacayagāmī, atthi nevācayagāmināpacayagāmī…pe… . Evaṃ dasavidhena viññāṇakkhandho.
Ekavidhena viññāṇakkhandho— phassasampayutto.
Duvidhena viññāṇakkhandho— atthi saṃyojanavippayuttasaṃyojaniyo, atthi saṃyojanavippayuttaasaṃyojaniyo.
Tividhena viññāṇakkhandho— atthi sekkho, atthi asekkho, atthi nevasekkhanāsekkho…pe… . Evaṃ dasavidhena viññāṇakkhandho.
Ekavidhena viññāṇakkhandho— phassasampayutto.
Duvidhena viññāṇakkhandho— atthi ganthaniyo, atthi aganthaniyo.
Tividhena viññāṇakkhandho— atthi paritto, atthi mahaggato, atthi appamāṇo…pe… . Evaṃ dasavidhena viññāṇakkhandho.
Ekavidhena viññāṇakkhandho— phassasampayutto.
Duvidhena viññāṇakkhandho— atthi ganthasampayutto, atthi ganthavippayutto.
Tividhena viññāṇakkhandho— atthi parittārammaṇo, atthi mahaggatārammaṇo, atthi appamāṇārammaṇo…pe… . Evaṃ dasavidhena viññāṇakkhandho.
Ekavidhena viññāṇakkhandho— phassasampayutto.
Duvidhena viññāṇakkhandho— atthi ganthavippayuttaganthaniyo, atthi ganthavippayuttaaganthaniyo.
Tividhena viññāṇakkhandho— atthi hīno, atthi majjhimo, atthi paṇīto…pe… . Evaṃ dasavidhena viññāṇakkhandho.
Ekavidhena viññāṇakkhandho— phassasampayutto.
Duvidhena viññāṇakkhandho— atthi oghaniyo, atthi anoghaniyo.
Tividhena viññāṇakkhandho— atthi micchattaniyato, atthi sammattaniyato, atthi aniyato…pe… . Evaṃ dasavidhena viññāṇakkhandho.
Ekavidhena viññāṇakkhandho— phassasampayutto.
Duvidhena viññāṇakkhandho— atthi oghasampayutto, atthi oghavippayutto.
Tividhena viññāṇakkhandho— atthi maggārammaṇo, atthi maggahetuko, atthi maggādhipati…pe… . Evaṃ dasavidhena viññāṇakkhandho.
Ekavidhena viññāṇakkhandho— phassasampayutto.
Duvidhena viññāṇakkhandho— atthi oghavippayuttaoghaniyo, atthi oghavippayuttaanoghaniyo.
Tividhena viññāṇakkhandho— atthi uppanno, atthi anuppanno, atthi uppādī…pe… . Evaṃ dasavidhena viññāṇakkhandho.
Ekavidhena viññāṇakkhandho— phassasampayutto.
Duvidhena viññāṇakkhandho— atthi yoganiyo, atthi ayoganiyo.
Tividhena viññāṇakkhandho— atthi atīto, atthi anāgato, atthi paccuppanno…pe… . Evaṃ dasavidhena viññāṇakkhandho.
Ekavidhena viññāṇakkhandho— phassasampayutto.
Duvidhena viññāṇakkhandho— atthi yogasampayutto, atthi yogavippayutto.
Tividhena viññāṇakkhandho— atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo…pe… . Evaṃ dasavidhena viññāṇakkhandho.
Ekavidhena viññāṇakkhandho— phassasampayutto.
Duvidhena viññāṇakkhandho— atthi yogavippayuttayoganiyo, atthi yogavippayuttaayoganiyo.
Tividhena viññāṇakkhandho— atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddho…pe… . Evaṃ dasavidhena viññāṇakkhandho.
Ekavidhena viññāṇakkhandho— phassasampayutto.
Duvidhena viññāṇakkhandho— atthi nīvaraṇiyo, atthi anīvaraṇiyo.
Tividhena viññāṇakkhandho— atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena viññāṇakkhandho.
Ubhatovaḍḍhakaṃ.
Sattavidhena viññāṇakkhandho— atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Evaṃ sattavidhena viññāṇakkhandho.
Aparopi sattavidhena viññāṇakkhandho— atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Evaṃ sattavidhena viññāṇakkhandho.
Catuvīsatividhena viññāṇakkhandho— cakkhusamphassapaccayā viññāṇakkhandho atthi kusalo, atthi akusalo, atthi abyākato; sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā viññāṇakkhandho atthi kusalo, atthi akusalo, atthi abyākato; cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Evaṃ catuvīsatividhena viññāṇakkhandho.
Aparopi catuvīsatividhena viññāṇakkhandho— cakkhusamphassapaccayā viññāṇakkhandho atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo; cakkhuviññāṇaṃ…pe… kāyaviññāṇaṃ, manoviññāṇaṃ; sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā viññāṇakkhandho atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo; cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Evaṃ catuvīsatividhena viññāṇakkhandho.
Tiṃsatividhena viññāṇakkhandho— cakkhusamphassapaccayā viññāṇakkhandho atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno; sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā viññāṇakkhandho atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno; cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Evaṃ tiṃsatividhena viññāṇakkhandho.
Bahuvidhena viññāṇakkhandho— cakkhusamphassapaccayā viññāṇakkhandho atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno, cakkhuviññāṇaṃ…pe… manoviññāṇaṃ; sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā viññāṇakkhandho atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno, cakkhuviññāṇaṃ…pe… manoviññāṇaṃ. Evaṃ bahuvidhena viññāṇakkhandho.
Aparopi bahuvidhena viññāṇakkhandho— cakkhusamphassapaccayā viññāṇakkhandho atthi sukhāya vedanāya sampayutto…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno; sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā viññāṇakkhandho atthi sukhāya vedanāya sampayutto…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno; cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Evaṃ bahuvidhena viññāṇakkhandho.
Ayaṃ vuccati viññāṇakkhandho.
Abhidhammabhājanīyaṃ.