Comments
Loading Comment Form...
Loading Comment Form...
“Jarāmaraṇaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. (93--103:364--374)
(Peyyālo. Catusaccikaṃ kātabbaṃ.)
“Jarāmaraṇaṃ, bhikkhave, ajānatā…pe… yogo karaṇīyo…pe… . (104--114:375--385)
“Jarāmaraṇaṃ, bhikkhave, ajānatā…pe… chando karaṇīyo…pe… . (115--125:386--396)
“Jarāmaraṇaṃ, bhikkhave, ajānatā…pe… ussoḷhī karaṇīyā…pe… . (126--136:397--407)
“Jarāmaraṇaṃ, bhikkhave, ajānatā…pe… appaṭivānī karaṇīyā…pe… . (137--147:408--418)
“Jarāmaraṇaṃ, bhikkhave, ajānatā…pe… ātappaṃ karaṇīyaṃ…pe… . (148--158:419--429)
“Jarāmaraṇaṃ, bhikkhave, ajānatā…pe… vīriyaṃ karaṇīyaṃ…pe… . (159--169:430--440)
“Jarāmaraṇaṃ, bhikkhave, ajānatā…pe… sātaccaṃ karaṇīyaṃ…pe… . (170--180:441--451)
“Jarāmaraṇaṃ, bhikkhave, ajānatā…pe… sati karaṇīyā…pe… . (181--191:452--462)
“Jarāmaraṇaṃ, bhikkhave, ajānatā…pe… sampajaññaṃ karaṇīyaṃ…pe… . (192--202:463--473)
“Jarāmaraṇaṃ, bhikkhave, ajānatā…pe… appamādo karaṇīyo…pe… . (203--213:474--484)
Antarapeyyālo navamo.
Tassuddānaṃ
Satthā sikkhā ca yogo ca,
chando ussoḷhipañcamī;
Appaṭivāni yātappaṃ,
vīriyaṃ sātaccamuccati;
Sati ca sampajaññañca,
appamādena dvādasāti.
Suttantā antarapeyyālā niṭṭhitā.
Pare te dvādasa honti,
suttā dvattiṃsa satāni;
Catusaccena te vuttā,
peyyālaantaramhi yeti.
Antarapeyyālesu uddānaṃ samattaṃ.
Nidānasaṃyuttaṃ samattaṃ.