3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Pūjārahe pūjayato,
buddhe yadi va sāvake;
Papañcasamatikkante,
tiṇṇasokapariddave.
Te tādise pūjayato,
nibbute akutobhaye;
Na sakkā puññaṃ saṅkhātuṃ,
imettamapi kenaci.
Catunnamapi dīpānaṃ,
issaraṃ yodha kāraye;
Ekissā pūjanāyetaṃ,
kalaṃ nāgghati soḷasiṃ.
Siddhatthassa naraggassa,
cetiye phalitantare;
Sudhāpiṇḍo mayā dinno,
vippasannena cetasā.
Catunnavutito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
paṭisaṅkhārassidaṃ phalaṃ.
Ito tiṃsatikappamhi,
paṭisaṅkhārasavhayā;
Sattaratanasampannā,
terasa cakkavattino.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sudhāpiṇḍiyo thero imā gāthāyo abhāsitthāti.
Sudhāpiṇḍiyattherassāpadānaṃ paṭhamaṃ.