Comments
Loading Comment Form...
Loading Comment Form...
Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā channo anācāraṃ ācarati. Bhikkhū evamāhaṃsu—
“māvuso channa, evarūpaṃ akāsi. Netaṃ kappatī”ti. So evaṃ vadeti—
“na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmī”ti.
Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma āyasmā channo bhikkhūhi sahadhammikaṃ vuccamāno evaṃ vakkhati— ‘na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmī’”ti…pe… “saccaṃ kira tvaṃ, channa, bhikkhūhi sahadhammikaṃ vuccamāno evaṃ vadesi— ‘na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmī’”ti?
“Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, bhikkhūhi sahadhammikaṃ vuccamāno evaṃ vakkhasi— ‘na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmī’ti. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
**“Yo pana bhikkhu bhikkhūhi sahadhammikaṃ vuccamāno evaṃ vadeyya— ‘na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmī’ti, pācittiyaṃ. Sikkhamānena, bhikkhave, bhikkhunā aññātabbaṃ paripucchitabbaṃ paripañhitabbaṃ. Ayaṃ tattha sāmīcī”**ti. (71:120)
Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Bhikkhūhīti aññehi bhikkhūhi.
Sahadhammikaṃ nāma yaṃ bhagavatā paññattaṃ sikkhāpadaṃ etaṃ sahadhammikaṃ nāma. Tena vuccamāno evaṃ vadeti—
“na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmī”ti. Paṇḍitaṃ byattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ paripucchāmīti bhaṇati, āpatti pācittiyassa.
Upasampanne upasampannasaññī evaṃ vadeti, āpatti pācittiyassa. Upasampanne vematiko evaṃ vadeti, āpatti pācittiyassa. Upasampanne anupasampannasaññī evaṃ vadeti, āpatti pācittiyassa.
Apaññattena vuccamāno—
“idaṃ na sallekhāya na dhutatthāya na pāsādikatāya na apacayāya na vīriyārambhāya saṃvattatī”ti evaṃ vadeti, “na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paṇḍitaṃ medhāviṃ bahussutaṃ dhammakathikaṃ paripucchāmī”ti bhaṇati, āpatti dukkaṭassa.
Anupasampannena paññattena vā apaññattena vā vuccamāno—
“idaṃ na sallekhāya na dhutatthāya na pāsādikatāya na apacayāya na vīriyārambhāya saṃvattatī”ti evaṃ vadeti, “na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paṇḍitaṃ medhāviṃ bahussutaṃ dhammakathikaṃ paripucchāmī”ti bhaṇati, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.
Sikkhamānenāti sikkhitukāmena.
Aññātabbanti jānitabbaṃ.
Paripucchitabbanti “idaṃ, bhante, kathaṃ; imassa vā kvattho”ti?
Paripañhitabbanti cintetabbaṃ tulayitabbaṃ.
Ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā.
Anāpatti—
“jānissāmi sikkhissāmī”ti bhaṇati, ummattakassa, ādikammikassāti.
Sahadhammikasikkhāpadaṃ niṭṭhitaṃ paṭhamaṃ.