Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthiyaṃ viharati. “Taṃ kiṃ maññasi, rāhula, rūpā niccā vā aniccā vā”ti?
“Aniccā, bhante” …pe… saddā… gandhā… rasā… phoṭṭhabbā… dhammā… .
“Cakkhuviññāṇaṃ…pe… sotaviññāṇaṃ… ghānaviññāṇaṃ… jivhāviññāṇaṃ… kāyaviññāṇaṃ… manoviññāṇaṃ… .
Cakkhusamphasso…pe… sotasamphasso… ghānasamphasso… jivhāsamphasso… kāyasamphasso… manosamphasso… .
Cakkhusamphassajā vedanā…pe… sotasamphassajā vedanā… ghānasamphassajā vedanā… jivhāsamphassajā vedanā… kāyasamphassajā vedanā… manosamphassajā vedanā… .
Rūpasaññā…pe… saddasaññā… gandhasaññā… rasasaññā… phoṭṭhabbasaññā… dhammasaññā… .
Rūpasañcetanā…pe… saddasañcetanā… gandhasañcetanā… rasasañcetanā… phoṭṭhabbasañcetanā… dhammasañcetanā… .
Rūpataṇhā…pe… saddataṇhā… gandhataṇhā… rasataṇhā… phoṭṭhabbataṇhā… dhammataṇhā… .
Pathavīdhātu…pe… āpodhātu… tejodhātu… vāyodhātu… ākāsadhātu… viññāṇadhātu… .
Rūpaṃ…pe… vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā”ti? Aniccaṃ, bhante…pe… “evaṃ passaṃ rāhula…pe… nāparaṃ itthattāyā’ti pajānātī”ti.
Dasamaṃ.