Comments
Loading Comment Form...
Loading Comment Form...
“Sindhuyā nadiyā tīre,
sukato assamo mama;
Tattha vācemahaṃ sisse,
itihāsaṃ salakkhaṇaṃ.
Dhammakāmā vinītā te,
sotukāmā susāsanaṃ;
Chaḷaṅge pāramippattā,
sindhukūle vasanti te.
Uppātagamane ceva,
lakkhaṇesu ca kovidā;
Uttamatthaṃ gavesantā,
vasanti vipine tadā.
Sumedho nāma sambuddho,
loke uppajji tāvade;
Amhākaṃ anukampanto,
upāgacchi vināyako.
Upāgataṃ mahāvīraṃ,
sumedhaṃ lokanāyakaṃ;
Tiṇasanthārakaṃ katvā,
lokajeṭṭhassadāsahaṃ.
Vipināto madhuṃ gayha,
buddhaseṭṭhassadāsahaṃ;
Sambuddho paribhuñjitvā,
idaṃ vacanamabravi.
‘Yo taṃ adāsi madhuṃ me,
pasanno sehi pāṇibhi;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.
Iminā madhudānena,
tiṇasanthārakena ca;
Tiṃsa kappasahassāni,
devaloke ramissati.
Tiṃsa kappasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tassa dhammesu dāyādo,
oraso dhammanimmito;
Sabbāsave pariññāya,
nibbāyissatināsavo’.
Devalokā idhāgantvā,
mātukucchiṃ upāgate;
Madhuvassaṃ pavassittha,
chādayaṃ madhunā mahiṃ.
Mayi nikkhantamattamhi,
kucchiyā ca suduttarā;
Tatrāpi madhuvassaṃ me,
vassate niccakālikaṃ.
Agārā abhinikkhamma,
pabbajiṃ anagāriyaṃ;
Lābhī annassa pānassa,
madhudānassidaṃ phalaṃ.
Sabbakāmasamiddhohaṃ,
bhavitvā devamānuse;
Teneva madhudānena,
pattomhi āsavakkhayaṃ.
Vuṭṭhamhi deve caturaṅgule tiṇe,
Sampupphite dharaṇīruhe sañchanne;
Suññe ghare maṇḍaparukkhamūlake,
Vasāmi niccaṃ sukhito anāsavo.
Majjhe mahante hīne ca,
bhave sabbe atikkamiṃ;
Ajja me āsavā khīṇā,
natthi dāni punabbhavo.
Tiṃsakappasahassamhi,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
madhudānassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā madhudāyako thero imā gāthāyo abhāsitthāti.
Madhudāyakattherassāpadānaṃ catutthaṃ.