Comments
Loading Comment Form...
Loading Comment Form...
“Ko nu maṃ usunā vijjhi,
pamattaṃ udahārakaṃ;
Khattiyo brāhmaṇo vesso,
ko maṃ viddhā nilīyasi.
Na me maṃsāni khajjāni,
Cammenattho na vijjati;
Atha kena nu vaṇṇena,
Viddheyyaṃ maṃ amaññatha.
Ko vā tvaṃ kassa vā putto,
kathaṃ jānemu taṃ mayaṃ;
Puṭṭho me samma akkhāhi,
kiṃ maṃ viddhā nilīyasi”.
“Rājāhamasmi kāsīnaṃ,
pīḷiyakkhoti maṃ vidū;
Lobhā raṭṭhaṃ pahitvāna,
migamesaṃ carāmahaṃ.
Issatthe casmi kusalo,
daḷhadhammoti vissuto;
Nāgopi me na mucceyya,
āgato usupātanaṃ.
Ko vā tvaṃ kassa vā putto,
kathaṃ jānemu taṃ mayaṃ;
Pituno attano cāpi,
nāmagottaṃ pavedaya”.
“Nesādaputto bhaddante,
sāmo iti maṃ ñātayo;
Āmantayiṃsu jīvantaṃ,
svajjevāhaṃ gato saye.
Viddhosmi puthusallena,
savisena yathā migo;
Sakamhi lohite rāja,
passa semi paripluto.
Paṭivāmagataṃ sallaṃ,
passa dhimhāmi lohitaṃ;
Āturo tyānupucchāmi,
kiṃ maṃ viddhā nilīyasi.
Ajinamhi haññate dīpi,
nāgo dantehi haññate;
Atha kena nu vaṇṇena,
viddheyyaṃ maṃ amaññatha”.
“Migo upaṭṭhito āsi,
āgato usupātanaṃ;
Taṃ disvā ubbijī sāma,
tena kodho mamāvisi”.
“Yato sarāmi attānaṃ,
yato pattosmi viññutaṃ;
Na maṃ migā uttasanti,
araññe sāpadānipi.
Yato nidhiṃ parihariṃ,
yato pattosmi yobbanaṃ;
Na maṃ migā uttasanti,
araññe sāpadānipi.
Bhīrū kimpurisā rāja,
pabbate gandhamādane;
Sammodamānā gacchāma,
pabbatāni vanāni ca.
Na maṃ migā uttasanti,
araññe sāpadānipi;
Atha kena nu vaṇṇena,
utrāsanti migā mamaṃ”.
“Na taṃ tasa migo sāma,
kiṃ tāhaṃ alikaṃ bhaṇe;
Kodhalobhābhibhūtāhaṃ,
usuṃ te taṃ avassajiṃ.
Kuto nu sāma āgamma,
kassa vā pahito tuvaṃ;
Udahāro nadiṃ gaccha,
āgato migasammataṃ”.
“Andhā mātāpitā mayhaṃ,
te bharāmi brahāvane;
Tesāhaṃ udakāhāro,
āgato migasammataṃ.
Atthi nesaṃ usāmattaṃ,
atha sāhassa jīvitaṃ;
Udakassa alābhena,
maññe andhā marissare.
Na me idaṃ tathā dukkhaṃ,
labbhā hi pumunā idaṃ;
Yañca ammaṃ na passāmi,
taṃ me dukkhataraṃ ito.
Na me idaṃ tathā dukkhaṃ,
labbhā hi pumunā idaṃ;
Yañca tātaṃ na passāmi,
taṃ me dukkhataraṃ ito.
Sā nūna kapaṇā ammā,
cirarattāya rucchati;
Aḍḍharatte va ratte vā,
nadīva avasucchati.
So nūna kapaṇo tāto,
cirarattāya rucchati;
Aḍḍharatte va ratte vā,
nadīva avasucchati.
Uṭṭhānapādacariyāya,
pādasambāhanassa ca;
Sāma tāta vilapantā,
hiṇḍissanti brahāvane.
Idampi dutiyaṃ sallaṃ,
kampeti hadayaṃ mamaṃ;
Yañca andhe na passāmi,
maññe hissāmi jīvitaṃ”.
“Mā bāḷhaṃ paridevesi,
sāma kalyāṇadassana;
Ahaṃ kammakaro hutvā,
bharissaṃ te brahāvane.
Issatthe casmi kusalo,
daḷhadhammoti vissuto;
Ahaṃ kammakaro hutvā,
bharissaṃ te brahāvane.
Migānaṃ vighāsamanvesaṃ,
Vanamūlaphalāni ca;
Ahaṃ kammakaro hutvā,
Bharissaṃ te brahāvane.
Katamaṃ taṃ vanaṃ sāma,
yattha mātāpitā tava;
Ahaṃ te tathā bharissaṃ,
yathā te abharī tuvaṃ”.
“Ayaṃ ekapadī rāja,
yoyaṃ ussīsake mama;
Ito gantvā aḍḍhakosaṃ,
tattha nesaṃ agārakaṃ;
Yattha mātāpitā mayhaṃ,
te bharassu ito gato.
Namo te kāsirājatthu,
namo te kāsivaḍḍhana;
Andhā mātāpitā mayhaṃ,
te bharassu brahāvane.
Añjaliṃ te paggaṇhāmi,
kāsirāja namatthu te;
Mātaraṃ pitaraṃ mayhaṃ,
vutto vajjāsi vandanaṃ”.
Idaṃ vatvāna so sāmo,
yuvā kalyāṇadassano;
Mucchito visavegena,
visaññī samapajjatha.
Sa rājā paridevesi,
bahuṃ kāruññasañhitaṃ;
“Ajarāmarohaṃ āsiṃ,
ajjetaṃ ñāmi no pure;
Sāmaṃ kālaṅkataṃ disvā,
natthi maccussa nāgamo.
Yassu maṃ paṭimanteti,
savisena samappito;
Svajja evaṃ gate kāle,
na kiñci mabhibhāsati.
Nirayaṃ nūna gacchāmi,
ettha me natthi saṃsayo;
Tadā hi pakataṃ pāpaṃ,
cirarattāya kibbisaṃ.
Bhavanti tassa vattāro,
gāme kibbisakārako;
Araññe nimmanussamhi,
ko maṃ vattumarahati.
Sārayanti hi kammāni,
gāme saṅgaccha māṇavā;
Araññe nimmanussamhi,
ko nu maṃ sārayissati”.
Sā devatā antarahitā,
pabbate gandhamādane;
Raññova anukampāya,
imā gāthā abhāsatha.
“Āguṃ kira mahārāja,
akari kamma dukkaṭaṃ;
Adūsakā pitāputtā,
tayo ekūsunā hatā.
Ehi taṃ anusikkhāmi,
yathā te sugatī siyā;
Dhammenandhe vane posa,
maññehaṃ sugatī tayā”.
Sa rājā paridevitvā,
bahuṃ kāruññasañhitaṃ;
Udakakumbhamādāya,
pakkāmi dakkhiṇāmukho.
“Kassa nu eso padasaddo,
manussasseva āgato;
Neso sāmassa nigghoso,
ko nu tvamasi mārisa.
Santañhi sāmo vajati,
santaṃ pādāni neyati;
Neso sāmassa nigghoso,
ko nu tvamasi mārisa”.
“Rājāhamasmi kāsīnaṃ,
pīḷiyakkhoti maṃ vidū;
Lobhā raṭṭhaṃ pahitvāna,
migamesaṃ carāmahaṃ.
Issatthe casmi kusalo,
daḷhadhammoti vissuto;
Nāgopi me na mucceyya,
āgato usupātanaṃ”.
“Svāgataṃ te mahārāja,
atho te adurāgataṃ;
Issarosi anuppatto,
yaṃ idhatthi pavedaya.
Tindukāni piyālāni,
madhuke kāsumāriyo;
Phalāni khuddakappāni,
bhuñja rāja varaṃ varaṃ.
Idampi pānīyaṃ sītaṃ,
ābhataṃ girigabbharā;
Tato piva mahārāja,
sace tvaṃ abhikaṅkhasi”.
“Nālaṃ andhā vane daṭṭhuṃ,
ko nu vo phalamāhari;
Anandhassevayaṃ sammā,
nivāpo mayha khāyati”.
“Daharo yuvā nātibrahā,
sāmo kalyāṇadassano;
Dīghassa kesā asitā,
atho sūnaggavellitā.
So have phalamāharitvā,
ito ādāya kamaṇḍaluṃ;
Nadiṃ gato udahāro,
maññe na dūramāgato”.
“Ahaṃ taṃ avadhiṃ sāmaṃ,
yo tuyhaṃ paricārako;
Yaṃ kumāraṃ pavedetha,
sāmaṃ kalyāṇadassanaṃ.
Dīghassa kesā asitā,
atho sūnaggavellitā;
Tesu lohitalittesu,
seti sāmo mayā hato”.
“Kena dukūla mantesi,
hato sāmoti vādinā;
Hato sāmoti sutvāna,
hadayaṃ me pavedhati.
Assatthasseva taruṇaṃ,
pavāḷaṃ māluteritaṃ;
Hato sāmoti sutvāna,
hadayaṃ me pavedhati”.
“Pārike kāsirājāyaṃ,
so sāmaṃ migasammate;
Kodhasā usunā vijjhi,
tassa mā pāpamicchimhā”.
“Kicchā laddho piyo putto,
yo andhe abharī vane;
Taṃ ekaputtaṃ ghātimhi,
kathaṃ cittaṃ na kopaye”.
“Kicchā laddho piyo putto,
yo andhe abharī vane;
Taṃ ekaputtaṃ ghātimhi,
akkodhaṃ āhu paṇḍitā”.
“Mā bāḷhaṃ paridevetha,
hato sāmoti vādinā;
Ahaṃ kammakaro hutvā,
bharissāmi brahāvane.
Issatthe casmi kusalo,
daḷhadhammoti vissuto;
Ahaṃ kammakaro hutvā,
bharissāmi brahāvane.
Migānaṃ vighāsamanvesaṃ,
vanamūlaphalāni ca;
Ahaṃ kammakaro hutvā,
bharissāmi brahāvane”.
“Nesa dhammo mahārāja,
netaṃ amhesu kappati;
Rājā tvamasi amhākaṃ,
pāde vandāma te mayaṃ”.
“Dhammaṃ nesādā bhaṇatha,
katā apacitī tayā;
Pitā tvamasi amhākaṃ,
mātā tvamasi pārike”.
“Namo te kāsirājatthu,
namo te kāsivaḍḍhana;
Añjaliṃ te paggaṇhāma,
yāva sāmānupāpaya.
Tassa pāde samajjantā,
mukhañca bhujadassanaṃ;
Saṃsumbhamānā attānaṃ,
kālamāgamayāmase”.
“Brahā vāḷamigākiṇṇaṃ,
ākāsantaṃva dissati;
Yattha sāmo hato seti,
candova patito chamā.
Brahā vāḷamigākiṇṇaṃ,
ākāsantaṃva dissati;
Yattha sāmo hato seti,
sūriyova patito chamā.
Brahā vāḷamigākiṇṇaṃ,
ākāsantaṃva dissati;
Yattha sāmo hato seti,
paṃsunā patikunthito.
Brahā vāḷamigākiṇṇaṃ,
ākāsantaṃva dissati;
Yattha sāmo hato seti,
idheva vasathassame”.
“Yadi tattha sahassāni,
satāni niyutāni ca;
Nevamhākaṃ bhayaṃ koci,
vane vāḷesu vijjati”.
Tato andhānamādāya,
kāsirājā brahāvane;
Hatthe gahetvā pakkāmi,
yattha sāmo hato ahu.
Disvāna patitaṃ sāmaṃ,
puttakaṃ paṃsukunthitaṃ;
Apaviddhaṃ brahāraññe,
candaṃva patitaṃ chamā.
Disvāna patitaṃ sāmaṃ,
puttakaṃ paṃsukunthitaṃ;
Apaviddhaṃ brahāraññe,
sūriyaṃva patitaṃ chamā.
Disvāna patitaṃ sāmaṃ,
puttakaṃ paṃsukunthitaṃ;
Apaviddhaṃ brahāraññe,
kalūnaṃ paridevayuṃ.
Disvāna patitaṃ sāmaṃ,
puttakaṃ paṃsukunthitaṃ;
Bāhā paggayha pakkanduṃ,
“adhammo kira bho iti.
Bāḷhaṃ kho tvaṃ pamattosi,
sāma kalyāṇadassana;
Yo ajjevaṃ gate kāle,
na kiñci mabhibhāsasi.
Bāḷhaṃ kho tvaṃ padittosi,
sāma kalyāṇadassana;
Yo ajjevaṃ gate kāle,
na kiñci mabhibhāsasi.
Bāḷhaṃ kho tvaṃ pakuddhosi,
sāma kalyāṇadassana;
Yo ajjevaṃ gate kāle,
na kiñci mabhibhāsasi.
Bāḷhaṃ kho tvaṃ pasuttosi,
sāma kalyāṇadassana;
Yo ajjevaṃ gate kāle,
na kiñci mabhibhāsasi.
Bāḷhaṃ kho tvaṃ vimanosi,
sāma kalyāṇadassana;
Yo ajjevaṃ gate kāle,
na kiñci mabhibhāsasi.
Jaṭaṃ valinaṃ paṃsugataṃ,
ko dāni saṇṭhapessati;
Sāmo ayaṃ kālaṅkato,
andhānaṃ paricārako.
Ko me sammajjamādāya,
sammajjissati assamaṃ;
Sāmo ayaṃ kālaṅkato,
andhānaṃ paricārako.
Ko dāni nhāpayissati,
sītenuṇhodakena ca;
Sāmo ayaṃ kālaṅkato,
andhānaṃ paricārako.
Ko dāni bhojayissati,
vanamūlaphalāni ca;
Sāmo ayaṃ kālaṅkato,
andhānaṃ paricārako”.
Disvāna patitaṃ sāmaṃ,
puttakaṃ paṃsukunthitaṃ;
Aṭṭitā puttasokena,
mātā saccaṃ abhāsatha.
“Yena saccenayaṃ sāmo,
dhammacārī pure ahu;
Etena saccavajjena,
visaṃ sāmassa haññatu.
Yena saccenayaṃ sāmo,
brahmacārī pure ahu;
Etena saccavajjena,
visaṃ sāmassa haññatu.
Yena saccenayaṃ sāmo,
saccavādī pure ahu;
Etena saccavajjena,
visaṃ sāmassa haññatu.
Yena saccenayaṃ sāmo,
mātāpettibharo ahu;
Etena saccavajjena,
visaṃ sāmassa haññatu.
Yena saccenayaṃ sāmo,
kule jeṭṭhāpacāyiko;
Etena saccavajjena,
visaṃ sāmassa haññatu.
Yena saccenayaṃ sāmo,
pāṇā piyataro mama;
Etena saccavajjena,
visaṃ sāmassa haññatu.
Yaṃ kiñcitthi kataṃ puññaṃ,
Mayhañceva pitucca te;
Sabbena tena kusalena,
Visaṃ sāmassa haññatu”.
Disvāna patitaṃ sāmaṃ,
puttakaṃ paṃsukunthitaṃ;
Aṭṭito puttasokena,
pitā saccaṃ abhāsatha.
“Yena saccenayaṃ sāmo,
dhammacārī pure ahu;
Etena saccavajjena,
visaṃ sāmassa haññatu.
Yena saccenayaṃ sāmo,
brahmacārī pure ahu;
Etena saccavajjena,
visaṃ sāmassa haññatu.
Yena saccenayaṃ sāmo,
saccavādī pure ahu;
Etena saccavajjena,
visaṃ sāmassa haññatu.
Yena saccenayaṃ sāmo,
mātāpettibharo ahu;
Etena saccavajjena,
visaṃ sāmassa haññatu.
Yena saccenayaṃ sāmo,
kule jeṭṭhāpacāyiko;
Etena saccavajjena,
visaṃ sāmassa haññatu.
Yena saccenayaṃ sāmo,
pāṇā piyataro mama;
Etena saccavajjena,
visaṃ sāmassa haññatu.
Yaṃ kiñcitthi kataṃ puññaṃ,
Mayhañceva mātucca te;
Sabbena tena kusalena,
Visaṃ sāmassa haññatu.
Sā devatā antarahitā,
pabbate gandhamādane;
Sāmassa anukampāya,
imaṃ saccaṃ abhāsatha.
Pabbatyāhaṃ gandhamādane,
cirarattanivāsinī;
Na me piyataro koci,
añño sāmena vijjati;
Etena saccavajjena,
visaṃ sāmassa haññatu.
Sabbe vanā gandhamayā,
pabbate gandhamādane;
Etena saccavajjena,
visaṃ sāmassa haññatu”.
Tesaṃ lālappamānānaṃ,
bahuṃ kāruññasañhitaṃ;
Khippaṃ sāmo samuṭṭhāsi,
yuvā kalyāṇadassano.
“Sāmohamasmi bhaddaṃ vo,
Sotthināmhi samuṭṭhito;
Mā bāḷhaṃ paridevetha,
Mañjunābhivadetha maṃ”.
“Svāgataṃ te mahārāja,
atho te adurāgataṃ;
Issarosi anuppatto,
yaṃ idhatthi pavedaya.
Tindukāni piyālāni,
madhuke kāsumāriyo;
Phalāni khuddakappāni,
bhuñja rāja varaṃ varaṃ.
Atthi me pānīyaṃ sītaṃ,
ābhataṃ girigabbharā;
Tato piva mahārāja,
sace tvaṃ abhikaṅkhasi”.
“Sammuyhāmi pamuyhāmi,
sabbā muyhanti me disā;
Petaṃ taṃ sāma maddakkhiṃ,
ko nu tvaṃ sāma jīvasi”.
“Api jīvaṃ mahārāja,
purisaṃ gāḷhavedanaṃ;
Upanītamanasaṅkappaṃ,
jīvantaṃ maññate mataṃ.
Api jīvaṃ mahārāja,
purisaṃ gāḷhavedanaṃ;
Taṃ nirodhagataṃ santaṃ,
jīvantaṃ maññate mataṃ.
Yo mātaraṃ pitaraṃ vā,
macco dhammena posati;
Devāpi naṃ tikicchanti,
mātāpettibharaṃ naraṃ.
Yo mātaraṃ pitaraṃ vā,
macco dhammena posati;
Idheva naṃ pasaṃsanti,
pecca sagge pamodati”.
“Esa bhiyyo pamuyhāmi,
Sabbā muyhanti me disā;
Saraṇaṃ taṃ sāma gacchāmi,
Tvañca me saraṇaṃ bhava”.
“Dhammaṃ cara mahārāja,
mātāpitūsu khattiya;
Idha dhammaṃ caritvāna,
rāja saggaṃ gamissasi.
Dhammaṃ cara mahārāja,
puttadāresu khattiya;
Idha dhammaṃ caritvāna,
rāja saggaṃ gamissasi.
Dhammaṃ cara mahārāja,
mittāmaccesu khattiya;
Idha dhammaṃ caritvāna,
rāja saggaṃ gamissasi.
Dhammaṃ cara mahārāja,
vāhanesu balesu ca;
Idha dhammaṃ caritvāna,
rāja saggaṃ gamissasi.
Dhammaṃ cara mahārāja,
gāmesu nigamesu ca;
Idha dhammaṃ caritvāna,
rāja saggaṃ gamissasi.
Dhammaṃ cara mahārāja,
raṭṭhesu janapadesu ca;
Idha dhammaṃ caritvāna,
rāja saggaṃ gamissasi.
Dhammaṃ cara mahārāja,
samaṇabrāhmaṇesu ca;
Idha dhammaṃ caritvāna,
rāja saggaṃ gamissasi.
Dhammaṃ cara mahārāja,
migapakkhīsu khattiya;
Idha dhammaṃ caritvāna,
rāja saggaṃ gamissasi.
Dhammaṃ cara mahārāja,
dhammo ciṇṇo sukhāvaho;
Idha dhammaṃ caritvāna,
rāja saggaṃ gamissasi.
Dhammaṃ cara mahārāja,
saindā devā sabrahmakā;
Suciṇṇena divaṃ pattā,
mā dhammaṃ rāja pāmado”ti.
Suvaṇṇasāmajātakaṃ tatiyaṃ.