2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Punāparaṃ yadā homi,
nagare brahmavaḍḍhane;
Tattha kulavare seṭṭhe,
mahāsāle ajāyahaṃ.
Tadāpi lokaṃ disvāna,
Andhībhūtaṃ tamotthaṭaṃ;
Cittaṃ bhavato patikuṭati,
Tuttavegahataṃ viya.
Disvāna vividhaṃ pāpaṃ,
evaṃ cintesahaṃ tadā;
‘Kadāhaṃ gehā nikkhamma,
pavisissāmi kānanaṃ’.
Tadāpi maṃ nimantesuṃ,
kāmabhogehi ñātayo;
Tesampi chandamācikkhiṃ,
‘mā nimantetha tehi maṃ’.
Yo me kaniṭṭhako bhātā,
nando nāmāsi paṇḍito;
Sopi maṃ anusikkhanto,
pabbajjaṃ samarocayi.
Ahaṃ soṇo ca nando ca,
ubho mātāpitā mama;
Tadāpi bhoge chaḍḍetvā,
pāvisimhā mahāvanan”ti.
Soṇapaṇḍitacariyaṃ pañcamaṃ.