Comments
Loading Comment Form...
Loading Comment Form...
“Vessabhussa aparena,
sambuddho dvipaduttamo;
Kakusandho nāma nāmena,
appameyyo durāsado.
Ugghāṭetvā sabbabhavaṃ,
cariyāya pāramiṃ gato;
Sīhova pañjaraṃ bhetvā,
patto sambodhimuttamaṃ.
Dhammacakkaṃ pavattente,
Kakusandhe lokanāyake;
Cattārīsakoṭisahassānaṃ,
Dhammābhisamayo ahu.
Antalikkhamhi ākāse,
yamakaṃ katvā vikubbanaṃ;
Tiṃsakoṭisahassānaṃ,
bodhesi devamānuse.
Naradevassa yakkhassa,
catusaccappakāsane;
Dhammābhisamayo tassa,
gaṇanāto asaṅkhiyo.
Kakusandhassa bhagavato,
eko āsi samāgamo;
Khīṇāsavānaṃ vimalānaṃ,
santacittāna tādinaṃ.
Cattālīsasahassānaṃ,
tadā āsi samāgamo;
Dantabhūmimanuppattānaṃ,
āsavārigaṇakkhayā.
Ahaṃ tena samayena,
khemo nāmāsi khattiyo;
Tathāgate jinaputte,
dānaṃ datvā anappakaṃ.
Pattañca cīvaraṃ datvā,
añjanaṃ madhulaṭṭhikaṃ;
Imetaṃ patthitaṃ sabbaṃ,
paṭiyādemi varaṃ varaṃ.
Sopi maṃ buddho byākāsi,
kakusandho vināyako;
‘Imamhi bhaddake kappe,
ayaṃ buddho bhavissati.
Ahu kapilavhayā rammā,
…pe…
hessāma sammukhā imaṃ’.
Tassāpi vacanaṃ sutvā,
bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ,
dasapāramipūriyā.
Nagaraṃ khemāvatī nāma,
khemo nāmāsahaṃ tadā;
Sabbaññutaṃ gavesanto,
pabbajiṃ tassa santike.
Brāhmaṇo aggidatto ca,
āsi buddhassa so pitā;
Visākhā nāma janikā,
kakusandhassa satthuno.
Vasate tattha kheme pure,
sambuddhassa mahākulaṃ;
Narānaṃ pavaraṃ seṭṭhaṃ,
jātimantaṃ mahāyasaṃ.
Catuvassasahassāni,
Agāraṃ ajjha so vasi;
Kāmakāmavaṇṇakāmasuddhināmā,
Tayo pāsādamuttamā.
Samattiṃsasahassāni,
nāriyo samalaṅkatā;
Rocinī nāma sā nārī,
uttaro nāma atrajo.
Nimitte caturo disvā,
rathayānena nikkhami;
Anūnaaṭṭhamāsāni,
padhānaṃ padahī jino.
Brahmunā yācito santo,
kakusandho vināyako;
Vatti cakkaṃ mahāvīro,
migadāye naruttamo.
Vidhuro ca sañjīvo ca,
ahesuṃ aggasāvakā;
Buddhijo nāmupaṭṭhāko,
kakusandhassa satthuno.
Sāmā ca campānāmā ca,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
sirīsoti pavuccati.
Accuto ca sumano ca,
ahesuṃ aggupaṭṭhakā;
Nandā ceva sunandā ca,
ahesuṃ aggupaṭṭhikā.
Cattālīsaratanāni,
accuggato mahāmuni;
Kanakappabhā niccharati,
samantā dasayojanaṃ.
Cattālīsavassasahassāni,
Āyu tassa mahesino;
Tāvatā tiṭṭhamāno so,
Tāresi janataṃ bahuṃ.
Dhammāpaṇaṃ pasāretvā,
naranārīnaṃ sadevake;
Naditvā sīhanādaṃva,
nibbuto so sasāvako.
Aṭṭhaṅgavacanasampanno,
acchiddāni nirantaraṃ;
Sabbaṃ tamantarahitaṃ,
nanu rittā sabbasaṅkhārā.
Kakusandho jinavaro,
Khemārāmamhi nibbuto;
Tatthevassa thūpavaro,
_Gāvutaṃ nabhamuggato”ti. _
Kakusandhassa bhagavato vaṃso dvāvīsatimo.