Comments
Loading Comment Form...
Loading Comment Form...
“Ariyāvakāsosi pasannanetto,
Maññe bhavaṃ pabbajito kulamhā;
Kathaṃ nu vittāni pahāya bhoge,
Pabbaji nikkhamma gharā sapañña”.
“Sayaṃ vimānaṃ naradeva disvā,
Mahānubhāvassa mahoragassa;
Disvāna puññāna mahāvipākaṃ,
Saddhāyahaṃ pabbajitomhi rāja”.
“Na kāmakāmā na bhayā na dosā,
Vācaṃ musā pabbajitā bhaṇanti;
Akkhāhi me pucchito etamatthaṃ,
Sutvāna me jāyihitippasādo”.
“Vāṇijja raṭṭhādhipa gacchamāno,
Pathe addasāsimhi bhojaputte;
Pavaddhakāyaṃ uragaṃ mahantaṃ,
Ādāya gacchante pamodamāne.
Sohaṃ samāgamma janinda tehi,
Pahaṭṭhalomo avacamhi bhīto;
‘Kuhiṃ ayaṃ nīyati bhīmakāyo,
Nāgena kiṃ kāhatha bhojaputtā’.
‘Nāgo ayaṃ nīyati bhojanatthā,
Pavaddhakāyo urago mahanto;
Sāduñca thūlañca muduñca maṃsaṃ,
Na tvaṃ rasaññāsi videhaputta.
Ito mayaṃ gantvā sakaṃ niketaṃ,
Ādāya satthāni vikopayitvā;
Maṃsāni bhokkhāma pamodamānā,
Mayañhi ve sattavo pannagānaṃ’.
‘Sace ayaṃ nīyati bhojanatthā,
Pavaddhakāyo urago mahanto;
Dadāmi vo balibaddāni soḷasa,
Nāgaṃ imaṃ muñcatha bandhanasmā’.
‘Addhā hi no bhakkho ayaṃ manāpo,
Bahū ca no uragā bhuttapubbā;
Karoma te taṃ vacanaṃ aḷāra,
Mittañca no hohi videhaputta’.
Tadāssu te bandhanā mocayiṃsu,
Yaṃ natthuto paṭimokkassa pāse;
Mutto ca so bandhanā nāgarājā,
Pakkāmi pācīnamukho muhuttaṃ.
Gantvāna pācīnamukho muhuttaṃ,
Puṇṇehi nettehi palokayī maṃ;
Tadāssahaṃ piṭṭhito anvagacchiṃ,
Dasaṅguliṃ añjaliṃ paggahetvā.
‘Gaccheva kho tvaṃ taramānarūpo,
Mā taṃ amittā punaraggahesuṃ;
Dukkho hi luddehi punā samāgamo,
Adassanaṃ bhojaputtāna gaccha’.
Agamāsi so rahadaṃ vippasannaṃ,
Nīlobhāsaṃ ramaṇīyaṃ sutitthaṃ;
Samotataṃ jambuhi vetasāhi,
Pāvekkhi nittiṇṇabhayo patīto.
So taṃ pavissa na cirassa nāgo,
Dibbena me pāturahuṃ janinda;
Upaṭṭhahī maṃ pitaraṃva putto,
Hadayaṅgamaṃ kaṇṇasukhaṃ bhaṇanto.
‘Tvaṃ mesi mātā ca pitā aḷāra,
Abbhantaro pāṇadado sahāyo;
Sakañca iddhiṃ paṭilābhakosmi,
Aḷāra passa me nivesanāni;
Pahūtabhakkhaṃ bahuannapānaṃ,
Masakkasāraṃ viya vāsavassa.
Taṃ bhūmibhāgehi upetarūpaṃ,
Asakkharā ceva mudū subhā ca;
Nīcattiṇā apparajā ca bhūmi,
Pāsādikā yattha jahanti sokaṃ.
Anāvakulā veḷuriyūpanīlā,
Catuddisaṃ ambavanaṃ surammaṃ;
Pakkā ca pesī ca phalā suphullā,
Niccotukā dhārayantī phalāni’.
Tesaṃ vanānaṃ naradeva majjhe,
Nivesanaṃ bhassarasannikāsaṃ;
Rajataggaḷaṃ sovaṇṇamayaṃ uḷāraṃ,
Obhāsatī vijjurivantalikkhe.
Maṇīmayā soṇṇamayā uḷārā,
Anekacittā satataṃ sunimmitā;
Paripūrā kaññāhi alaṅkatābhi,
Suvaṇṇakāyūradharāhi rāja.
So saṅkhapālo taramānarūpo,
Pāsādamāruyha anomavaṇṇo;
Sahassathambhaṃ atulānubhāvaṃ,
Yatthassa bhariyā mahesī ahosi.
Ekā ca nārī taramānarūpā,
Ādāya veḷuriyamayaṃ mahagghaṃ;
Subhaṃ maṇiṃ jātimantūpapannaṃ,
Acoditā āsanamabbhihāsi.
Tato maṃ urago hatthe gahetvā,
Nisīdayī pāmukhaāsanasmiṃ;
‘Idamāsanaṃ atra bhavaṃ nisīdatu,
Bhavañhi me aññataro garūnaṃ’.
Aññā ca nārī taramānarūpā,
Ādāya vāriṃ upasaṅkamitvā;
Pādāni pakkhālayī me janinda,
Bhariyāva bhattū patino piyassa.
Aparā ca nārī taramānarūpā,
Paggayha sovaṇṇamayāya pātiyā;
Anekasūpaṃ vividhaṃ viyañjanaṃ,
Upanāmayī bhatta manuññarūpaṃ.
Turiyehi maṃ bhārata bhuttavantaṃ,
Upaṭṭhahuṃ bhattu mano viditvā;
Tatuttariṃ maṃ nipatī mahantaṃ,
Dibbehi kāmehi anappakehi.
‘Bhariyā mametā tisatā aḷāra,
Sabbattamajjhā padumuttarābhā;
Aḷāra etāssu te kāmakārā,
Dadāmi te tā paricārayassu’.
Saṃvaccharaṃ dibbarasānubhutvā,
Tadāssuhaṃ uttarimajjhabhāsiṃ;
‘Nāgassidaṃ kinti kathañca laddhaṃ,
Kathajjhagamāsi vimānaseṭṭhaṃ.
Adhiccaladdhaṃ pariṇāmajaṃ te,
Sayaṃkataṃ udāhu devehi dinnaṃ;
Pucchāmi taṃ nāgarājetamatthaṃ,
Kathajjhagamāsi vimānaseṭṭhaṃ’.
‘Nādhiccaladdhaṃ na pariṇāmajaṃ me,
Na sayaṃkataṃ nāpi devehi dinnaṃ;
Sakehi kammehi apāpakehi,
Puññehi me laddhamidaṃ vimānaṃ’.
‘Kiṃ te vataṃ kiṃ pana brahmacariyaṃ,
Kissa suciṇṇassa ayaṃ vipāko;
Akkhāhi me nāgarājetamatthaṃ,
Kathaṃ nu te laddhamidaṃ vimānaṃ’.
‘Rājā ahosiṃ magadhānamissaro,
Duyyodhano nāma mahānubhāvo;
So ittaraṃ jīvitaṃ saṃviditvā,
Asassataṃ vipariṇāmadhammaṃ.
Annañca pānañca pasannacitto,
Sakkacca dānaṃ vipulaṃ adāsiṃ;
Opānabhūtaṃ me gharaṃ tadāsi,
Santappitā samaṇabrāhmaṇā ca.
Mālañca gandhañca vilepanañca,
Padīpiyaṃ yānamupassayañca;
Acchādanaṃ seyyamathannapānaṃ,
Sakkacca dānāni adamha tattha.
Taṃ me vataṃ taṃ pana brahmacariyaṃ,
Tassa suciṇṇassa ayaṃ vipāko;
Teneva me laddhamidaṃ vimānaṃ,
Pahūtabhakkhaṃ bahuannapānaṃ;
Naccehi gītehi cupetarūpaṃ,
Ciraṭṭhitikaṃ na ca sassatāyaṃ’.
‘Appānubhāvā taṃ mahānubhāvaṃ,
Tejassinaṃ hanti atejavanto;
Kimeva dāṭhāvudha kiṃ paṭicca,
Hatthattamāgacchi vanibbakānaṃ.
Bhayaṃ nu te anvagataṃ mahantaṃ,
Tejo nu te nānvagaṃ dantamūlaṃ;
Kimeva dāṭhāvudha kiṃ paṭicca,
Kilesamāpajji vanibbakānaṃ’.
‘Na me bhayaṃ anvagataṃ mahantaṃ,
Tejo na sakkā mama tehi hantuṃ;
Satañca dhammāni sukittitāni,
Samuddavelāva duraccayāni.
Cātuddasiṃ pañcadasiṃ aḷāra,
Uposathaṃ niccamupāvasāmi;
Athāgamuṃ soḷasa bhojaputtā,
Rajjuṃ gahetvāna daḷhañca pāsaṃ.
Bhetvāna nāsaṃ atikassa rajjuṃ,
Nayiṃsu maṃ samparigayha luddā;
Etādisaṃ dukkhamahaṃ titikkhaṃ,
Uposathaṃ appaṭikopayanto’.
‘Ekāyane taṃ pathe addasaṃsu,
Balena vaṇṇena cupetarūpaṃ;
Siriyā paññāya ca bhāvitosi,
Kiṃ patthayaṃ nāga tapo karosi’.
‘Na puttahetū na dhanassa hetu,
Na āyuno cāpi aḷāra hetu;
Manussayoniṃ abhipatthayāno,
Tasmā parakkamma tapo karomi’.
‘Tvaṃ lohitakkho vihatantaraṃso,
Alaṅkato kappitakesamassu;
Surosito lohitacandanena,
Gandhabbarājāva disā pabhāsasi.
Deviddhipattosi mahānubhāvo,
Sabbehi kāmehi samaṅgibhūto;
Pucchāmi taṃ nāgarājetamatthaṃ,
Seyyo ito kena manussaloko’.
‘Aḷāra nāññatra manussalokā,
Suddhī va saṃvijjati saṃyamo vā;
Ahañca laddhāna manussayoniṃ,
Kāhāmi jātimaraṇassa antaṃ’.
‘Saṃvaccharo me vasato tavantike,
Annena pānena upaṭṭhitosmi;
Āmantayitvāna palemi nāga,
Cirappavutthosmi ahaṃ janinda’.
‘Puttā ca dārā anujīvino ca,
Niccānusiṭṭhā upatiṭṭhathetaṃ;
Kaccinnu taṃ nābhisapittha koci,
Piyañhi me dassanaṃ tuyhaṃ aḷāra’.
‘Yathāpi mātū ca pitū agāre,
Putto piyo paṭivihito vaseyya;
Tatopi mayhaṃ idhameva seyyo,
Cittañhi te nāga mayī pasannaṃ’.
‘Maṇī mamaṃ vijjati lohitaṅko,
Dhanāharo maṇiratanaṃ uḷāraṃ;
Ādāya tvaṃ gaccha sakaṃ niketaṃ,
Laddhā dhanaṃ taṃ maṇimossajassu’.
Diṭṭhā mayā mānusakāpi kāmā,
Asassatā vipariṇāmadhammā;
Ādīnavaṃ kāmaguṇesu disvā,
Saddhāyahaṃ pabbajitomhi rāja.
Dumapphalānīva patanti māṇavā,
Daharā ca vuddhā ca sarīrabhedā;
Etampi disvā pabbajitomhi rāja,
Apaṇṇakaṃ sāmaññameva seyyo”.
“Addhā have sevitabbā sapaññā,
Bahussutā ye bahuṭhānacintino;
Nāgañca sutvāna tavañcaḷāra,
Kāhāmi puññāni anappakāni”.
“Addhā have sevitabbā sapaññā,
Bahussutā ye bahuṭhānacintino;
Nāgañca sutvāna mamañca rāja,
Karohi puññāni anappakānī”ti.
Saṅkhapālajātakaṃ catutthaṃ.