Comments
Loading Comment Form...
Loading Comment Form...
Idha pana, bhikkhave, bhikkhu saṃghena pabbājanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu saṃghena pabbājanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ pabbājanīyakammaṃ paṭippassambhemā’ti. Te tassa pabbājanīyakammaṃ paṭippassambhenti— adhammena vaggā. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘imassa kho, āvuso, bhikkhuno saṃghena pabbājanīyakammaṃ paṭippassaddhaṃ adhammena vaggehi. Handassa mayaṃ pabbājanīyakammaṃ paṭippassambhemā’ti. Te tassa pabbājanīyakammaṃ paṭippassambhenti— adhammena samaggā…pe… dhammena vaggā… dhammapatirūpakena vaggā… dhammapatirūpakena samaggā…pe… .
Cakkaṃ kātabbaṃ.