Comments
Loading Comment Form...
Loading Comment Form...
“Pabbajjaṃ kittayissāmi,
yathā pabbaji cakkhumā;
Yathā vīmaṃsamāno so,
_pabbajjaṃ samarocayi. _
Sambādhoyaṃ gharāvāso,
rajassāyatanaṃ iti;
Abbhokāsova pabbajjā,
_iti disvāna pabbaji. _
Pabbajitvāna kāyena,
pāpakammaṃ vivajjayi;
Vacīduccaritaṃ hitvā,
_ājīvaṃ parisodhayi. _
Agamā rājagahaṃ buddho,
magadhānaṃ giribbajaṃ;
Piṇḍāya abhihāresi,
_ākiṇṇavaralakkhaṇo”. _
Tamaddasā bimbisāro,
pāsādasmiṃ patiṭṭhito;
Disvā lakkhaṇasampannaṃ,
_imamatthaṃ abhāsatha. _
“Imaṃ bhonto nisāmetha,
abhirūpo brahā suci;
Caraṇena ca sampanno,
_yugamattañca pekkhati. _
Okkhittacakkhu satimā,
nāyaṃ nīcakulāmiva;
Rājadūtābhidhāvantu,
_kuhiṃ bhikkhu gamissati”. _
Te pesitā rājadūtā,
piṭṭhito anubandhisuṃ;
Kuhiṃ gamissati bhikkhu,
_kattha vāso bhavissati. _
Sapadānaṃ caramāno,
guttadvāro susaṃvuto;
Khippaṃ pattaṃ apūresi,
_sampajāno paṭissato. _
Piṇḍacāraṃ caritvāna,
Nikkhamma nagarā muni;
Paṇḍavaṃ abhihāresi,
_Ettha vāso bhavissati. _
Disvāna vāsūpagataṃ,
Tayo dūtā upāvisuṃ;
Tesu ekova āgantvā,
_Rājino paṭivedayi. _
“Esa bhikkhu mahārāja,
Paṇḍavassa puratthato;
Nisinno byagghusabhova,
_Sīhova girigabbhare”. _
Sutvāna dūtavacanaṃ,
Bhaddayānena khattiyo;
Taramānarūpo niyyāsi,
_Yena paṇḍavapabbato. _
Sa yānabhūmiṃ yāyitvā,
Yānā oruyha khattiyo;
Pattiko upasaṅkamma,
_Āsajja naṃ upāvisi. _
Nisajja rājā sammodi,
Kathaṃ sāraṇīyaṃ tato;
Kathaṃ so vītisāretvā,
_Imamatthaṃ abhāsatha. _
“Yuvā ca daharo cāsi,
Paṭhamuppattiko susu;
Vaṇṇārohena sampanno,
_Jātimā viya khattiyo. _
Sobhayanto anīkaggaṃ,
Nāgasaṅghapurakkhato;
Dadāmi bhoge bhuñjassu,
_Jātiṃ akkhāhi pucchito”. _
“Ujuṃ janapado rāja,
Himavantassa passato;
Dhanaviriyena sampanno,
_Kosalesu niketino. _
Ādiccā nāma gottena,
Sākiyā nāma jātiyā;
Tamhā kulā pabbajitomhi,
_Na kāme abhipatthayaṃ. _
Kāmesvādīnavaṃ disvā,
Nekkhammaṃ daṭṭhu khemato;
Padhānāya gamissāmi,
_Ettha me rañjatī mano”ti. _
Pabbajjāsuttaṃ paṭhamaṃ.