Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā tadahuposathe pannarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṃghaparivuto abbhokāse nisinno hoti. Atha kho bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṃghaṃ anuviloketvā bhikkhū āmantesi—
“‘Ye te, bhikkhave, kusalā dhammā ariyā niyyānikā sambodhagāmino, tesaṃ vo, bhikkhave, kusalānaṃ dhammānaṃ ariyānaṃ niyyānikānaṃ sambodhagāmīnaṃ kā upanisā savanāyā’ti, iti ce, bhikkhave, pucchitāro assu, te evamassu vacanīyā— ‘yāvadeva dvayatānaṃ dhammānaṃ yathābhūtaṃ ñāṇāyā’ti. Kiñca dvayataṃ vadetha?
Idaṃ dukkhaṃ, ayaṃ dukkhasamudayoti ayamekānupassanā. Ayaṃ dukkhanirodho, ayaṃ dukkhanirodhagāminī paṭipadāti, ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho, bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ— diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā”ti.
Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā—
“Ye dukkhaṃ nappajānanti,
atho dukkhassa sambhavaṃ;
Yattha ca sabbaso dukkhaṃ,
asesaṃ uparujjhati;
Tañca maggaṃ na jānanti,
_dukkhūpasamagāminaṃ. _
Cetovimuttihīnā te,
Atho paññāvimuttiyā;
Abhabbā te antakiriyāya,
_Te ve jātijarūpagā. _
Ye ca dukkhaṃ pajānanti,
atho dukkhassa sambhavaṃ;
Yattha ca sabbaso dukkhaṃ,
asesaṃ uparujjhati;
Tañca maggaṃ pajānanti,
_dukkhūpasamagāminaṃ. _
Cetovimuttisampannā,
Atho paññāvimuttiyā;
Bhabbā te antakiriyāya,
_Na te jātijarūpagāti. _
‘Siyā aññenapi pariyāyena sammā dvayatānupassanā’ti, iti ce, bhikkhave, pucchitāro assu; ‘siyā’tissu vacanīyā. Kathañca siyā? Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ upadhipaccayāti, ayamekānupassanā. Upadhīnaṃ tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca satthā—
“Upadhinidānā pabhavanti dukkhā,
Ye keci lokasmimanekarūpā;
Yo ve avidvā upadhiṃ karoti,
Punappunaṃ dukkhamupeti mando;
Tasmā pajānaṃ upadhiṃ na kayirā,
_Dukkhassa jātippabhavānupassīti. _
‘Siyā aññenapi pariyāyena sammā dvayatānupassanā’ti, iti ce, bhikkhave, pucchitāro assu; ‘siyā’tissu vacanīyā. Kathañca siyā? Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ avijjāpaccayāti, ayamekānupassanā. Avijjāya tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca satthā—
“Jātimaraṇasaṃsāraṃ,
ye vajanti punappunaṃ;
Itthabhāvaññathābhāvaṃ,
_avijjāyeva sā gati. _
Avijjā hāyaṃ mahāmoho,
Yenidaṃ saṃsitaṃ ciraṃ;
Vijjāgatā ca ye sattā,
_Na te gacchanti punabbhavanti. _
‘Siyā aññenapi…pe… kathañca siyā? Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ saṅkhārapaccayāti, ayamekānupassanā. Saṅkhārānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca satthā—
“Yaṃ kiñci dukkhaṃ sambhoti,
sabbaṃ saṅkhārapaccayā;
Saṅkhārānaṃ nirodhena,
_natthi dukkhassa sambhavo. _
Etamādīnavaṃ ñatvā,
dukkhaṃ saṅkhārapaccayā;
Sabbasaṅkhārasamathā,
saññānaṃ uparodhanā;
Evaṃ dukkhakkhayo hoti,
_etaṃ ñatvā yathātathaṃ. _
Sammaddasā vedaguno,
Sammadaññāya paṇḍitā;
Abhibhuyya mārasaṃyogaṃ,
_Na gacchanti punabbhavanti. _
‘Siyā aññenapi…pe… kathañca siyā? Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ viññāṇapaccayāti, ayamekānupassanā. Viññāṇassa tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca satthā—
“Yaṃ kiñci dukkhaṃ sambhoti,
Sabbaṃ viññāṇapaccayā;
Viññāṇassa nirodhena,
_Natthi dukkhassa sambhavo. _
Etamādīnavaṃ ñatvā,
Dukkhaṃ viññāṇapaccayā;
Viññāṇūpasamā bhikkhu,
_Nicchāto parinibbutoti. _
‘Siyā aññenapi…pe… kathañca siyā? Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ phassapaccayāti, ayamekānupassanā. Phassassa tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca satthā—
“Tesaṃ phassaparetānaṃ,
Bhavasotānusārinaṃ;
Kummaggapaṭipannānaṃ,
_Ārā saṃyojanakkhayo. _
Ye ca phassaṃ pariññāya,
Aññāyupasame ratā;
Te ve phassābhisamayā,
_Nicchātā parinibbutāti. _
‘Siyā aññenapi…pe… kathañca siyā? Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ vedanāpaccayāti, ayamekānupassanā. Vedanānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca satthā—
“Sukhaṃ vā yadi vā dukkhaṃ,
Adukkhamasukhaṃ saha;
Ajjhattañca bahiddhā ca,
_Yaṃ kiñci atthi veditaṃ. _
Etaṃ dukkhanti ñatvāna,
Mosadhammaṃ palokinaṃ;
Phussa phussa vayaṃ passaṃ,
Evaṃ tattha vijānati;
Vedanānaṃ khayā bhikkhu,
_Nicchāto parinibbutoti. _
‘Siyā aññenapi…pe… kathañca siyā? Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ taṇhāpaccayāti, ayamekānupassanā. Taṇhāya tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca satthā—
“Taṇhādutiyo puriso,
Dīghamaddhāna saṃsaraṃ;
Itthabhāvaññathābhāvaṃ,
_Saṃsāraṃ nātivattati. _
Etamādīnavaṃ ñatvā,
Taṇhaṃ dukkhassa sambhavaṃ;
Vītataṇho anādāno,
_Sato bhikkhu paribbajeti. _
‘Siyā aññenapi…pe… kathañca siyā? Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ upādānapaccayāti, ayamekānupassanā. Upādānānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca satthā—
“Upādānapaccayā bhavo,
Bhūto dukkhaṃ nigacchati;
Jātassa maraṇaṃ hoti,
_Eso dukkhassa sambhavo. _
Tasmā upādānakkhayā,
Sammadaññāya paṇḍitā;
Jātikkhayaṃ abhiññāya,
_Na gacchanti punabbhavanti. _
‘Siyā aññenapi…pe… kathañca siyā? Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ ārambhapaccayāti, ayamekānupassanā. Ārambhānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca satthā—
“Yaṃ kiñci dukkhaṃ sambhoti,
Sabbaṃ ārambhapaccayā;
Ārambhānaṃ nirodhena,
_Natthi dukkhassa sambhavo. _
Etamādīnavaṃ ñatvā,
Dukkhaṃ ārambhapaccayā;
Sabbārambhaṃ paṭinissajja,
_Anārambhe vimuttino. _
Ucchinnabhavataṇhassa,
Santacittassa bhikkhuno;
Vikkhīṇo jātisaṃsāro,
_Natthi tassa punabbhavoti. _
‘Siyā aññenapi…pe… kathañca siyā? Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ āhārapaccayāti, ayamekānupassanā. Āhārānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca satthā—
“Yaṃ kiñci dukkhaṃ sambhoti,
Sabbaṃ āhārapaccayā;
Āhārānaṃ nirodhena,
_Natthi dukkhassa sambhavo. _
Etamādīnavaṃ ñatvā,
Dukkhaṃ āhārapaccayā;
Sabbāhāraṃ pariññāya,
_Sabbāhāramanissito. _
Ārogyaṃ sammadaññāya,
Āsavānaṃ parikkhayā;
Saṅkhāya sevī dhammaṭṭho,
_Saṅkhyaṃ nopeti vedagūti. _
‘Siyā aññenapi…pe… kathañca siyā? Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ iñjitapaccayāti, ayamekānupassanā. Iñjitānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca satthā—
“Yaṃ kiñci dukkhaṃ sambhoti,
Sabbaṃ iñjitapaccayā;
Iñjitānaṃ nirodhena,
_Natthi dukkhassa sambhavo. _
Etamādīnavaṃ ñatvā,
Dukkhaṃ iñjitapaccayā;
Tasmā hi ejaṃ vossajja,
Saṅkhāre uparundhiya;
Anejo anupādāno,
_Sato bhikkhu paribbajeti. _
‘Siyā aññenapi…pe… kathañca siyā? Nissitassa calitaṃ hotīti, ayamekānupassanā. Anissito na calatīti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca satthā—
“Anissito na calati,
Nissito ca upādiyaṃ;
Itthabhāvaññathābhāvaṃ,
_Saṃsāraṃ nātivattati. _
Etamādīnavaṃ ñatvā,
Nissayesu mahabbhayaṃ;
Anissito anupādāno,
_Sato bhikkhu paribbajeti. _
‘Siyā aññenapi…pe… kathañca siyā? Rūpehi, bhikkhave, arūpā santatarāti, ayamekānupassanā. Arūpehi nirodho santataroti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca satthā—
“Ye ca rūpūpagā sattā,
Ye ca arūpaṭṭhāyino;
Nirodhaṃ appajānantā,
_Āgantāro punabbhavaṃ. _
Ye ca rūpe pariññāya,
Arūpesu asaṇṭhitā;
Nirodhe ye vimuccanti,
_Te janā maccuhāyinoti. _
‘Siyā aññenapi…pe… kathañca siyā? Yaṃ, bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya idaṃ saccanti upanijjhāyitaṃ tadamariyānaṃ etaṃ musāti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ, ayamekānupassanā. Yaṃ, bhikkhave, sadevakassa…pe… sadevamanussāya idaṃ musāti upanijjhāyitaṃ, tadamariyānaṃ etaṃ saccanti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca satthā—
“Anattani attamāniṃ,
Passa lokaṃ sadevakaṃ;
Niviṭṭhaṃ nāmarūpasmiṃ,
_Idaṃ saccanti maññati. _
Yena yena hi maññanti,
Tato taṃ hoti aññathā;
Tañhi tassa musā hoti,
_Mosadhammañhi ittaraṃ. _
Amosadhammaṃ nibbānaṃ,
Tadariyā saccato vidū;
Te ve saccābhisamayā,
_Nicchātā parinibbutāti. _
‘Siyā aññenapi pariyāyena sammā dvayatānupassanā’ti, iti ce, bhikkhave, pucchitāro assu; ‘siyā’tissu vacanīyā. Kathañca siyā? Yaṃ, bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya idaṃ sukhanti upanijjhāyitaṃ, tadamariyānaṃ etaṃ dukkhanti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ, ayamekānupassanā. Yaṃ, bhikkhave, sadevakassa…pe… sadevamanussāya idaṃ dukkhanti upanijjhāyitaṃ tadamariyānaṃ etaṃ sukhanti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ, ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho, bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ— diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā—
“Rūpā saddā rasā gandhā,
Phassā dhammā ca kevalā;
Iṭṭhā kantā manāpā ca,
_Yāvatatthīti vuccati. _
Sadevakassa lokassa,
Ete vo sukhasammatā;
Yattha cete nirujjhanti,
_Taṃ nesaṃ dukkhasammataṃ. _
Sukhanti diṭṭhamariyehi,
Sakkāyassuparodhanaṃ;
Paccanīkamidaṃ hoti,
_Sabbalokena passataṃ. _
Yaṃ pare sukhato āhu,
Tadariyā āhu dukkhato;
Yaṃ pare dukkhato āhu,
_Tadariyā sukhato vidū. _
Passa dhammaṃ durājānaṃ,
Sampamūḷhetthaviddasu;
Nivutānaṃ tamo hoti,
_Andhakāro apassataṃ. _
Satañca vivaṭaṃ hoti,
Āloko passatāmiva;
Santike na vijānanti,
_Magā dhammassa kovidā. _
Bhavarāgaparetehi,
Bhavasotānusāribhi;
Māradheyyānupannehi,
_Nāyaṃ dhammo susambudho. _
Ko nu aññatra mariyehi,
Padaṃ sambuddhumarahati;
Yaṃ padaṃ sammadaññāya,
_Parinibbanti anāsavā”ti. _
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.
Dvayatānupassanāsuttaṃ dvādasamaṃ.
Tassuddānaṃ
Saccaṃ upadhi avijjā ca,
saṅkhāre viññāṇapañcamaṃ;
Phassavedaniyā taṇhā,
upādānārambhaāhārā;
Iñjitaṃ calitaṃ rūpaṃ,
saccaṃ dukkhena soḷasāti.
Mahāvaggo tatiyo.
Tassuddānaṃ
Pabbajjā ca padhānañca,
subhāsitañca sundari;
Māghasuttaṃ sabhiyo ca,
selo sallañca vuccati.
Vāseṭṭho cāpi kokāli,
Nālako dvayatānupassanā;
Dvādasetāni suttāni,
Mahāvaggoti vuccatīti.