Comments
Loading Comment Form...
Loading Comment Form...
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Paṭisallānārāmā, bhikkhave, viharatha paṭisallānaratā, ajjhattaṃ cetosamathamanuyuttā, anirākatajjhānā, vipassanāya samannāgatā, brūhetāro suññāgārānaṃ. Paṭisallānārāmānaṃ, bhikkhave, viharataṃ paṭisallānaratānaṃ ajjhattaṃ cetosamathamanuyuttānaṃ anirākatajjhānānaṃ vipassanāya samannāgatānaṃ brūhetānaṃ suññāgārānaṃ dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ— diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Ye santacittā nipakā,
satimanto ca jhāyino;
Sammā dhammaṃ vipassanti,
kāmesu anapekkhino.
Appamādaratā santā,
pamāde bhayadassino;
Abhabbā parihānāya,
nibbānasseva santike”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Aṭṭhamaṃ.