Comments
Loading Comment Form...
Loading Comment Form...
» Yo cakkhundriyaṃ na parijānāti so domanassindriyaṃ nappajahissatīti?
Pañca puggalā cakkhundriyaṃ na parijānanti, no ca domanassindriyaṃ nappajahissanti. Cattāro puggalā cakkhundriyañca na parijānanti domanassindriyañca nappajahissanti.
« Yo vā pana domanassindriyaṃ nappajahissati so cakkhundriyaṃ na parijānātīti?
Aggamaggasamaṅgī domanassindriyaṃ nappajahissati, no ca cakkhundriyaṃ na parijānāti. Cattāro puggalā domanassindriyañca nappajahissanti cakkhundriyañca na parijānanti.
» Yo cakkhundriyaṃ na parijānāti so anaññātaññassāmītindriyaṃ na bhāvessatīti?
Ye puthujjanā maggaṃ paṭilabhissanti te cakkhundriyaṃ na parijānanti, no ca anaññātaññassāmītindriyaṃ na bhāvessanti. Aṭṭha puggalā cakkhundriyañca na parijānanti anaññātaññassāmītindriyañca na bhāvessanti.
« Yo vā pana anaññātaññassāmītindriyaṃ na bhāvessati so cakkhundriyaṃ na parijānātīti?
Aggamaggasamaṅgī anaññātaññassāmītindriyaṃ na bhāvessati, no ca cakkhundriyaṃ na parijānāti. Aṭṭha puggalā anaññātaññassāmītindriyañca na bhāvessanti cakkhundriyañca na parijānanti.
» Yo cakkhundriyaṃ na parijānāti so aññindriyaṃ na bhāvessatīti?
Satta puggalā cakkhundriyaṃ na parijānanti, no ca aññindriyaṃ na bhāvessanti. Dve puggalā cakkhundriyañca na parijānanti aññindriyañca na bhāvessanti.
« Yo vā pana aññindriyaṃ na bhāvessati so cakkhundriyaṃ na parijānātīti?
Aggamaggasamaṅgī aññindriyaṃ na bhāvessati, no ca cakkhundriyaṃ na parijānāti. Dve puggalā aññindriyañca na bhāvessanti cakkhundriyañca na parijānanti.
» Yo cakkhundriyaṃ na parijānāti so aññātāvindriyaṃ na sacchikarissatīti?
Satta puggalā cakkhundriyaṃ na parijānanti, no ca aññātāvindriyaṃ na sacchikarissanti. Dve puggalā cakkhundriyañca na parijānanti aññātāvindriyañca na sacchikarissanti.
« Yo vā pana aññātāvindriyaṃ na sacchikarissati so cakkhundriyaṃ na parijānātīti? Āmantā. (Cakkhundriyamūlakaṃ.)
» Yo domanassindriyaṃ nappajahati so anaññātaññassāmītindriyaṃ na bhāvessatīti?
Ye puthujjanā maggaṃ paṭilabhissanti te domanassindriyaṃ nappajahanti, no ca anaññātaññassāmītindriyaṃ na bhāvessanti. Aṭṭha puggalā domanassindriyañca nappajahanti anaññātaññassāmītindriyañca na bhāvessanti.
« Yo vā pana anaññātaññassāmītindriyaṃ na bhāvessati so domanassindriyaṃ nappajahatīti?
Anāgāmimaggasamaṅgī anaññātaññassāmītindriyaṃ na bhāvessati, no ca domanassindriyaṃ nappajahati. Aṭṭha puggalā anaññātaññassāmītindriyañca na bhāvessanti domanassindriyañca nappajahanti.
» Yo domanassindriyaṃ nappajahati so aññindriyaṃ na bhāvessatīti?
Cha puggalā domanassindriyaṃ nappajahanti, no ca aññindriyaṃ na bhāvessanti. Tayo puggalā domanassindriyañca nappajahanti aññindriyañca na bhāvessanti.
« Yo vā pana aññindriyaṃ na bhāvessati so domanassindriyaṃ nappajahatīti? Āmantā.
» Yo domanassindriyaṃ nappajahati so aññātāvindriyaṃ na sacchikarissatīti?
Satta puggalā domanassindriyaṃ nappajahanti, no ca aññātāvindriyaṃ na sacchikarissanti. Dve puggalā domanassindriyañca nappajahanti aññātāvindriyañca na sacchikarissanti.
« Yo vā pana aññātāvindriyaṃ na sacchikarissati so domanassindriyaṃ nappajahatīti? Āmantā. (Domanassindriyamūlakaṃ.)
» Yo anaññātaññassāmītindriyaṃ na bhāveti so aññindriyaṃ na bhāvessatīti?
Cha puggalā anaññātaññassāmītindriyaṃ na bhāventi, no ca aññindriyaṃ na bhāvessanti. Tayo puggalā anaññātaññassāmītindriyañca na bhāventi aññindriyañca na bhāvessanti.
« Yo vā pana aññindriyaṃ na bhāvessati so anaññātaññassāmītindriyaṃ na bhāvetīti? Āmantā.
» Yo anaññātaññassāmītindriyaṃ na bhāveti so aññātāvindriyaṃ na sacchikarissatīti?
Satta puggalā anaññātaññassāmītindriyaṃ na bhāventi, no ca aññātāvindriyaṃ na sacchikarissanti. Dve puggalā anaññātaññassāmītindriyañca na bhāventi aññātāvindriyañca na sacchikarissanti.
« Yo vā pana aññātāvindriyaṃ na sacchikarissati so anaññātaññassāmītindriyaṃ na bhāvetīti? Āmantā. (Anaññātaññassāmītindriyamūlakaṃ.)
» Yo aññindriyaṃ na bhāveti so aññātāvindriyaṃ na sacchikarissatīti?
Pañca puggalā aññindriyaṃ na bhāventi, no ca aññātāvindriyaṃ na sacchikarissanti. Dve puggalā aññindriyañca na bhāventi aññātāvindriyañca na sacchikarissanti.
« Yo vā pana aññātāvindriyaṃ na sacchikarissati so aññindriyaṃ na bhāvetīti? Āmantā. (Aññindriyamūlakaṃ.)