Comments
Loading Comment Form...
Loading Comment Form...
“Siddhatthassa bhagavato,
lokajeṭṭhassa tādino;
Agghiyaṃ kārayitvāna,
jātipupphehi chādayiṃ.
Niṭṭhāpetvāna taṃ pupphaṃ,
buddhassa upanāmayiṃ;
Pupphāvasesaṃ paggayha,
buddhassa abhiropayiṃ.
Kañcanagghiyasaṅkāsaṃ,
buddhaṃ lokagganāyakaṃ;
Pasannacitto sumano,
pupphagghiyamupānayiṃ.
Vitiṇṇakaṅkho sambuddho,
tiṇṇoghehi purakkhato;
Bhikkhusaṃghe nisīditvā,
imā gāthā abhāsatha.
‘Dibbagandhaṃ pavāyantaṃ,
yo me pupphagghiyaṃ adā;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.
Ito cuto ayaṃ poso,
devasaṅghapurakkhato;
Jātipupphehi parikiṇṇo,
devalokaṃ gamissati.
Ubbiddhaṃ bhavanaṃ tassa,
Sovaṇṇañca maṇīmayaṃ;
Byamhaṃ pātubhavissati,
Puññakammappabhāvitaṃ.
Catusattatikkhattuṃ so,
devarajjaṃ karissati;
Anubhossati sampattiṃ,
accharāhi purakkhato.
Pathabyā rajjaṃ tisataṃ,
vasudhaṃ āvasissati;
Pañcasattatikkhattuñca,
cakkavattī bhavissati.
Dujjayo nāma nāmena,
hessati manujādhipo;
Anubhotvāna taṃ puññaṃ,
sakakammaṃ apassito.
Vinipātaṃ agantvāna,
manussattaṃ gamissati;
Hiraññaṃ tassa nicitaṃ,
koṭisatamanappakaṃ.
Nibbattissati yonimhi,
brāhmaṇe so bhavissati;
Vaṅgantassa suto dhīmā,
sāriyā oraso piyo.
So ca pacchā pabbajitvā,
aṅgīrasassa sāsane;
Cūḷacundoti nāmena,
hessati satthu sāvako.
Sāmaṇerova so santo,
khīṇāsavo bhavissati;
Sabbāsave pariññāya,
nibbāyissatināsavo’.
Upaṭṭhahiṃ mahāvīraṃ,
aññe ca pesale bahū;
Bhātaraṃ me cupaṭṭhāsiṃ,
uttamatthassa pattiyā.
Bhātaraṃ me upaṭṭhitvā,
dhātuṃ pattamhi ohiya;
Sambuddhaṃ upanāmesiṃ,
lokajeṭṭhaṃ narāsabhaṃ.
Ubho hatthehi paggayha,
buddho loke sadevake;
Sandassayanto taṃ dhātuṃ,
kittayi aggasāvakaṃ.
Cittañca suvimuttaṃ me,
saddhā mayhaṃ patiṭṭhitā;
Sabbāsave pariññāya,
viharāmi anāsavo.
Paṭisambhidānuppattā,
Vimokkhāpi ca phassitā;
Chaḷabhiññā sacchikatā,
_Kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā cundo thero imā gāthāyo abhāsitthāti.
Cundattherassāpadānaṃ dasamaṃ.
Upālivaggo pañcamo.
Tassuddānaṃ
Upāli soṇo bhaddiyo,
sanniṭṭhāpakahatthiyo;
Chadanaṃ seyyacaṅkamaṃ,
subhaddo cundasavhayo;
Gāthāsataṃ satālīsaṃ,
catasso ca taduttari.