Comments
Loading Comment Form...
Loading Comment Form...
“Ajjhāyako mantadharo,
tiṇṇaṃ vedāna pāragū;
Purakkhatomhi sissehi,
upagacchiṃ naruttamaṃ.
Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Mama kammaṃ pakittesi,
saṃkhittena mahāmuni.
Tāhaṃ dhammaṃ suṇitvāna,
Abhivādetvāna satthuno;
Añjaliṃ paggahetvāna,
Pakkamiṃ dakkhiṇāmukho.
Saṃkhittena suṇitvāna,
vitthārena abhāsayiṃ;
Sabbe sissā attamanā,
sutvāna mama bhāsato;
Sakaṃ diṭṭhiṃ vinodetvā,
buddhe cittaṃ pasādayuṃ.
Saṃkhittenapi desemi,
vitthārena tathevahaṃ;
Abhidhammanayaññūhaṃ,
kathāvatthuvisuddhiyā;
Sabbesaṃ viññāpetvāna,
viharāmi anāsavo.
Ito pañcasate kappe,
caturo suppakāsakā;
Sattaratanasampannā,
catudīpamhi issarā.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā puṇṇo mantāṇiputto thero imā gāthāyo abhāsitthāti.
Puṇṇamantāṇiputtattherassāpadānaṃ pañcamaṃ.