Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena āyasmā seyyasako bālo hoti abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi; apissu bhikkhū pakatā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma āyasmā seyyasako bālo bhavissati abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharissati ananulomikehi gihisaṃsaggehi; apissu bhikkhū pakatā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā”ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi—
“saccaṃ kira, bhikkhave, seyyasako bhikkhu bālo abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi; apissu bhikkhū pakatā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā”ti?
“Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā—
“ananucchavikaṃ, bhikkhave, tassa moghapurisassa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma so, bhikkhave, moghapuriso bālo bhavissati abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharissati ananulomikehi gihisaṃsaggehi; apissu bhikkhū pakatā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi—
“tena hi, bhikkhave, saṃgho seyyasakassa bhikkhuno niyassakammaṃ karotu— nissāya te vatthabbanti. Evañca pana, bhikkhave, kātabbaṃ. Paṭhamaṃ seyyasako bhikkhu codetabbo, codetvā sāretabbo, sāretvā āpattiṃ āropetabbo, āpattiṃ āropetvā byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Ayaṃ seyyasako bhikkhu bālo abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi; apissu bhikkhū pakatā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā. Yadi saṃghassa pattakallaṃ, saṃgho seyyasakassa bhikkhuno niyassakammaṃ kareyya— nissāya te vatthabbanti. Esā ñatti.
Suṇātu me, bhante, saṃgho. Ayaṃ seyyasako bhikkhu bālo abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi; apissu bhikkhū pakatā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā. Saṃgho seyyasakassa bhikkhuno niyassakammaṃ karoti— nissāya te vatthabbanti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassassa kammassa karaṇaṃ— nissāya te vatthabbanti, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi— suṇātu me, bhante, saṃgho. Ayaṃ seyyasako bhikkhu bālo abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi; apissu bhikkhū pakatā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā. Saṃgho seyyasakassa bhikkhuno niyassakammaṃ karoti— nissāya te vatthabbanti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassassa kammassa karaṇaṃ— nissāya te vatthabbanti, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Kataṃ saṃghena seyyasakassa bhikkhuno niyassakammaṃ— nissāya te vatthabbanti. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’”ti.