Comments
Loading Comment Form...
Loading Comment Form...
“Rājāsi vijayo nāma,
ketumatīpuruttame;
Sūro vikkamasampanno,
puramajjhāvasī tadā.
Tassa rañño pamattassa,
aṭaviyo samuṭṭhahuṃ;
Otārā tuṇḍikā ceva,
raṭṭhaṃ viddhaṃsayuṃ tadā.
Paccante kupite khippaṃ,
sannipātesirindamo;
Bhaṭe ceva balatthe ca,
ariṃ niggāhayi tadā.
Hatthārohā anīkaṭṭhā,
sūrā ca cammayodhino;
Dhanuggahā ca uggā ca,
sabbe sannipatuṃ tadā.
Āḷārikā ca kappakā,
nhāpakā mālakārakā;
Sūrā vijitasaṅgāmā,
sabbe sannipatuṃ tadā.
Khaggahatthā ca purisā,
cāpahatthā ca vammino;
Luddā vijitasaṅgāmā,
sabbe sannipatuṃ tadā.
Tidhāpabhinnā mātaṅgā,
kuñjarā saṭṭhihāyanā;
Suvaṇṇakacchālaṅkārā,
sabbe sannipatuṃ tadā.
Khamā sītassa uṇhassa,
ukkāruharaṇassa ca;
Yodhājīvā katakammā,
sabbe sannipatuṃ tadā.
Saṅkhasaddaṃ bherisaddaṃ,
atho utujasaddakaṃ;
Etehi te hāsayantā,
sabbe sannipatuṃ tadā.
Tisūlakontimantehi ca,
kavacatomarehi ca;
Koṭṭentānaṃ nipātentā,
sabbe sannipatuṃ tadā.
Kimevātinisāmetvā,
sarājā ajitaṃ jino;
Saṭṭhi pāṇasahassāni,
sūle uttāsayiṃ tadā.
Saddaṃ mānusakākaṃsu,
‘aho rājā adhammiko;
Niraye paccamānassa,
kadā anto bhavissati’.
Sayanehaṃ tuvaṭṭento,
passāmi niraye tadā;
Na supāmi divārattiṃ,
sūlena tajjayanti maṃ.
Kiṃ pamādena rajjena,
vāhanena balena ca;
Na te pahonti dhāretuṃ,
tāpayanti mamaṃ sadā.
Kiṃ me puttehi dārehi,
rajjena sakalena ca;
Yannūna pabbajeyyāhaṃ,
gatimaggaṃ visodhaye.
Saṭṭhi nāgasahassāni,
sabbālaṅkārabhūsite;
Suvaṇṇakacche mātaṅge,
hemakappanavāsase.
Ārūḷhe gāmaṇīyehi,
tomaraṅkusapāṇibhi;
Saṅgāmāvacare ṭhāne,
anapekkho vihāyahaṃ;
Sakakammena santatto,
nikkhamiṃ anagāriyaṃ.
Saṭṭhi assasahassāni,
sabbālaṅkārabhūsite;
Ājānīyeva jātiyā,
sindhave sīghavāhane.
Ārūḷhe gāmaṇīyehi,
cāpahatthehi vammibhi;
Pahāretvāna te sabbe,
nikkhamiṃ anagāriyaṃ.
Saṭṭhi rathasahassāni,
sabbālaṅkārabhūsite;
Dīpe athopi veyagghe,
sannaddhe ussitaddhaje;
Te sabbe parihāretvā,
pabbajiṃ anagāriyaṃ.
Saṭṭhi dhenusahassāni,
sabbā kaṃsūpadhāraṇā;
Tāyopi chaḍḍayitvāna,
pabbajiṃ anagāriyaṃ.
Saṭṭhi itthisahassāni,
sabbālaṅkārabhūsitā;
Vicittavatthābharaṇā,
āmukkamaṇikuṇḍalā.
Aḷārapamhā hasulā,
susaññā tanumajjhimā;
Tā hitvā kandamānāyo,
pabbajiṃ anagāriyaṃ.
Saṭṭhi gāmasahassāni,
paripuṇṇāni sabbaso;
Chaḍḍayitvāna taṃ rajjaṃ,
pabbajiṃ anagāriyaṃ.
Nagarā nikkhamitvāna,
himavantamupāgamiṃ;
Bhāgīrathīnadītīre,
assamaṃ māpayiṃ ahaṃ.
Paṇṇasālaṃ karitvāna,
Agyāgāraṃ akāsahaṃ;
Āraddhavīriyo pahitatto,
Vasāmi assame ahaṃ.
Maṇḍape rukkhamūle vā,
suññāgāre ca jhāyato;
Na tu vijjati tāso me,
na passe bhayabheravaṃ.
Sumedho nāma sambuddho,
aggo kāruṇiko muni;
Ñāṇālokena jotanto,
loke uppajji tāvade.
Mama assamasāmantā,
yakkho āsi mahiddhiko;
Buddhaseṭṭhamhi uppanne,
ārocesi mamaṃ tadā.
‘Buddho loke samuppanno,
sumedho nāma cakkhumā;
Tāreti janataṃ sabbaṃ,
tampi so tārayissati’.
Yakkhassa vacanaṃ sutvā,
saṃviggo āsi tāvade;
Buddho buddhoti cintento,
assamaṃ paṭisāmayiṃ.
Aggidāruñca chaḍḍetvā,
saṃsāmetvāna santhataṃ;
Assamaṃ abhivanditvā,
nikkhamiṃ vipinā ahaṃ.
Tato candanamādāya,
gāmā gāmaṃ purā puraṃ;
Devadevaṃ gavesanto,
upagacchiṃ vināyakaṃ.
Bhagavā tamhi samaye,
sumedho lokanāyako;
Catusaccaṃ pakāsento,
bodheti janataṃ bahuṃ.
Añjaliṃ paggahetvāna,
sīse katvāna candanaṃ;
Sambuddhaṃ abhivādetvā,
imā gāthā abhāsahaṃ.
‘Vassike pupphamānamhi,
santike upavāyati;
Tvaṃ vīra guṇagandhena,
disā sabbā pavāyasi.
Campake nāgavanike,
atimuttakaketake;
Sālesu pupphamānesu,
anuvātaṃ pavāyati.
Tava gandhaṃ suṇitvāna,
himavantā idhāgamiṃ;
Pūjemi taṃ mahāvīra,
lokajeṭṭha mahāyasa’.
Varacandanenānulimpiṃ,
sumedhaṃ lokanāyakaṃ;
Sakaṃ cittaṃ pasādetvā,
tuṇhī aṭṭhāsi tāvade.
Sumedho nāma bhagavā,
lokajeṭṭho narāsabho;
Bhikkhusaṃghe nisīditvā,
imā gāthā abhāsatha.
‘Yo me guṇe pakittesi,
candanañca apūjayi;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.
Ādeyyavākyavacano,
brahmā uju patāpavā;
Pañcavīsatikappāni,
sappabhāso bhavissati.
Chabbīsatikappasate,
devaloke ramissati;
Sahassakkhattuṃ rājā ca,
cakkavattī bhavissati.
Tettiṃsakkhattuṃ devindo,
devarajjaṃ karissati;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.
Tato cutoyaṃ manujo,
manussattaṃ gamissati;
Puññakammena saṃyutto,
brahmabandhu bhavissati.
Ajjhāyako mantadharo,
tiṇṇaṃ vedāna pāragū;
Tilakkhaṇena sampanno,
bāvarī nāma brāhmaṇo.
Tassa sisso bhavitvāna,
hessati mantapāragū;
Upagantvāna sambuddhaṃ,
gotamaṃ sakyapuṅgavaṃ.
Pucchitvā nipuṇe pañhe,
bhāvayitvāna añjasaṃ;
Sabbāsave pariññāya,
viharissatināsavo’.
Tividhaggi nibbutā mayhaṃ,
bhavā sabbe samūhatā;
Sabbāsave pariññāya,
viharāmi anāsavo.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā todeyyo thero imā gāthāyo abhāsitthāti.
Todeyyattherassāpadānaṃ aṭṭhamaṃ.