Comments
Loading Comment Form...
Loading Comment Form...
“Himavantassāvidūre,
asoko nāma pabbato;
Tatthāsi assamo mayhaṃ,
vissakammena māpito.
Sumedho nāma sambuddho,
aggo kāruṇiko muni;
Nivāsayitvā pubbaṇhe,
piṇḍāya me upāgami.
Upāgataṃ mahāvīraṃ,
sumedhaṃ lokanāyakaṃ;
Paggayha sugatapattaṃ,
sappitelaṃ apūrayiṃ.
Datvānahaṃ buddhaseṭṭhe,
sumedhe lokanāyake;
Añjaliṃ paggahetvāna,
bhiyyo hāsaṃ janesahaṃ.
Iminā sappidānena,
cetanāpaṇidhīhi ca;
Devabhūto manusso vā,
labhāmi vipulaṃ sukhaṃ.
Vinipātaṃ vivajjetvā,
saṃsarāmi bhavābhave;
Tattha cittaṃ paṇidhitvā,
labhāmi acalaṃ padaṃ.
‘Lābhā tuyhaṃ suladdhaṃ te,
yaṃ maṃ addakkhi brāhmaṇa;
Mama dassanamāgamma,
arahattaṃ bhavissati.
Vissattho hohi mā bhāyi,
adhigantvā mahāyasaṃ;
Mamañhi sappiṃ datvāna,
parimokkhasi jātiyā’.
Iminā sappidānena,
cetanāpaṇidhīhi ca;
Devabhūto manusso vā,
labhase vipulaṃ sukhaṃ.
Iminā sappidānena,
mettacittavatāya ca;
Aṭṭhārase kappasate,
devaloke ramissasi.
Aṭṭhatiṃsatikkhattuñca,
devarājā bhavissasi;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.
Ekapaññāsakkhattuñca,
cakkavattī bhavissasi;
Cāturanto vijitāvī,
jambumaṇḍassa issaro.
Mahāsamuddovakkhobho,
duddharo pathavī yathā;
Evamevaṃ ca te bhogā,
appameyyā bhavissare.
Saṭṭhikoṭī hiraññassa,
cajitvā pabbajiṃ ahaṃ;
Kiṃ kusalaṃ gavesanto,
bāvariṃ upasaṅkamiṃ.
Tattha mante adhīyāmi,
chaḷaṅgaṃ nāma lakkhaṇaṃ;
Tamandhakāraṃ vidhamaṃ,
uppajji tvaṃ mahāmuni.
Tava dassanakāmohaṃ,
āgatomhi mahāmuni;
Tava dhammaṃ suṇitvāna,
pattomhi acalaṃ padaṃ.
Tiṃsakappasahassamhi,
sappiṃ buddhassadāsahaṃ;
Etthantare nābhijāne,
sappiṃ viññāpitaṃ mayā.
Mama saṅkappamaññāya,
uppajjati yadicchakaṃ;
Cittamaññāya nibbattaṃ,
sabbe santappayāmahaṃ.
Aho buddhā aho dhammā,
aho no satthu sampadā;
Thokañhi sappiṃ datvāna,
appameyyaṃ labhāmahaṃ.
Mahāsamudde udakaṃ,
yāvatā nerupassato;
Mama sappiṃ upādāya,
kalabhāgaṃ na hessati.
Yāvatā cakkavāḷassa,
kariyantassa rāsito;
Mama nibbattavatthānaṃ,
okāso so na sammati.
Pabbatarājā himavā,
pavaropi siluccayo;
Mamānulittagandhassa,
upanidhiṃ na hessati.
Vatthaṃ gandhañca sappiñca,
aññañca diṭṭhadhammikaṃ;
Asaṅkhatañca nibbānaṃ,
sappidānassidaṃ phalaṃ.
Satipaṭṭhānasayano,
samādhijhānagocaro;
Bojjhaṅgabhojano ajja,
sappidānassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā mettagū thero imā gāthāyo abhāsitthāti.
Mettaguttherassāpadānaṃ tatiyaṃ.