Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena abbhānārahā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikammaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma abbhānārahā bhikkhū sādiyissanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikamman”ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi—
“saccaṃ kira, bhikkhave, abbhānārahā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikamman”ti?
“Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā—
“ananucchavikaṃ…pe… kathañhi nāma, bhikkhave, abbhānārahā bhikkhū sādiyissanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikammaṃ. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi—
“na, bhikkhave, abbhānārahena bhikkhunā sāditabbaṃ pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccupaṭṭhānaṃ…pe… nahāne piṭṭhiparikammaṃ. Yo sādiyeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, abbhānārahānaṃ bhikkhūnaṃ mithu yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikammaṃ. Anujānāmi, bhikkhave, abbhānārahānaṃ bhikkhūnaṃ pañca yathāvuḍḍhaṃ— uposathaṃ, pavāraṇaṃ, vassikasāṭikaṃ, oṇojanaṃ, bhattaṃ. Tena hi, bhikkhave, abbhānārahānaṃ bhikkhūnaṃ vattaṃ paññapessāmi yathā abbhānārahehi bhikkhūhi vattitabbaṃ.
Abbhānārahena, bhikkhave, bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā—
Na upasampādetabbaṃ…pe… (yathā heṭṭhā, tathā vitthāretabbaṃ) na bhikkhūhi sampayojetabbaṃ.
Na, bhikkhave, abbhānārahena bhikkhunā pakatattassa bhikkhuno purato gantabbaṃ, na purato nisīditabbaṃ. Yo hoti saṃghassa āsanapariyanto seyyāpariyanto vihārapariyanto so tassa padātabbo. Tena ca so sāditabbo.
Na, bhikkhave, abbhānārahena bhikkhunā pakatattena bhikkhunā puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni; na āraññikaṅgaṃ samādātabbaṃ; na piṇḍapātikaṅgaṃ samādātabbaṃ; na ca tappaccayā piṇḍapāto nīharāpetabbo— mā maṃ jāniṃsūti.
Na, bhikkhave, abbhānārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo, aññatra pakatattena, aññatra antarāyā.
Na, bhikkhave, abbhānārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo, aññatra pakatattena, aññatra antarāyā…pe… . (Yathā heṭṭhā, tathā vitthāretabbā.)
Gantabbo, bhikkhave, abbhānārahena bhikkhunā sabhikkhukā āvāsā…pe… anāvāsā…pe… āvāsā vā anāvāsā vā sabhikkhuko āvāso…pe… sabhikkhuko anāvāso…pe… sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
Na, bhikkhave, abbhānārahena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ; pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ, pakatatto bhikkhu āsanena nimantetabbo; na pakatattena bhikkhunā saddhiṃ ekāsane nisīditabbaṃ, na nīce āsane nisinne ucce āsane nisīditabbaṃ, na chamāyaṃ nisinne āsane nisīditabbaṃ; na ekacaṅkame caṅkamitabbaṃ, na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ, na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ.
Na, bhikkhave, abbhānārahena bhikkhunā pārivāsikena bhikkhunā saddhiṃ…pe… mūlāyapaṭikassanārahena bhikkhunā saddhiṃ…pe… mānattārahena bhikkhunā saddhiṃ…pe… mānattacārikena bhikkhunā saddhiṃ…pe… abbhānārahena vuḍḍhatarena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ; na ekacchanne āvāse vā anāvāse vā vatthabbaṃ; na ekāsane nisīditabbaṃ, na nīce āsane nisinne ucce āsane nisīditabbaṃ, na chamāyaṃ nisinne āsane nisīditabbaṃ; na ekacaṅkame caṅkamitabbaṃ, na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ, na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ.
Abbhānārahacatuttho ce, bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abbheyya, akammaṃ, na ca karaṇīyan”ti.
Abbhānārahavattaṃ niṭṭhitaṃ.
Pārivāsikakkhandhako dutiyo.
Imamhi khandhake vatthū pañca.
Tassuddānaṃ
Pārivāsikā sādenti,
pakatattāna bhikkhunaṃ;
Abhivādanaṃ paccuṭṭhānaṃ,
añjaliñca sāmīciyaṃ.
Āsanaṃ seyyābhihāraṃ,
pādo pīṭhaṃ kathalikaṃ;
Pattaṃ nahāne parikammaṃ,
ujjhāyanti ca pesalā.
Dukkaṭaṃ sādiyantassa,
Mithu pañca yathāvuḍḍhaṃ;
Uposathaṃ pavāraṇaṃ,
Vassikoṇojabhojanaṃ.
Sammā ca vattanā tattha,
pakatattassa gacchantaṃ;
Yo ca hoti pariyanto,
pure pacchā tatheva ca.
Āraññapiṇḍanīhāro,
āgantuke uposathe;
Pavāraṇāya dūtena,
gantabbo ca sabhikkhuko.
Ekacchanne ca vuṭṭhānaṃ,
tatheva ca nimantaye;
Āsane nīce caṅkame,
chamāyaṃ caṅkamena ca.
Vuḍḍhatarena akammaṃ,
ratticchedā ca sodhanā;
Nikkhipanaṃ samādānaṃ,
vattaṃva pārivāsike.
Mūlāya mānattārahā,
tathā mānattacārikā;
Abbhānārahe nayo cāpi,
sambhedaṃ nayato puna.
Pārivāsikesu tayo,
catu mānattacārike;
Na samenti ratticchedesu,
mānattesu ca devasi;
Dve kammā sadisā sesā,
tayo kammā samāsamāti.
Pārivāsikakkhandhakaṃ niṭṭhitaṃ.