Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena bhikkhūnaṃ kismiñci kismiñci ṭhāne kukkuccaṃ uppajjati—
“kiṃ nu kho bhagavatā anuññātaṃ, kiṃ ananuññātan”ti? Bhagavato etamatthaṃ ārocesuṃ. “Yaṃ, bhikkhave, mayā ‘idaṃ na kappatī’ti appaṭikkhittaṃ tañce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappati. Yaṃ, bhikkhave, mayā ‘idaṃ na kappatī’ti appaṭikkhittaṃ tañce kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappati. Yaṃ, bhikkhave, mayā ‘idaṃ kappatī’ti ananuññātaṃ tañce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappati. Yaṃ, bhikkhave, mayā ‘idaṃ kappatī’ti ananuññātaṃ, tañce kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappatī”ti.
Atha kho bhikkhūnaṃ etadahosi—
“kappati nu kho yāvakālikena yāmakālikaṃ, na nu kho kappati? Kappati nu kho yāvakālikena sattāhakālikaṃ, na nu kho kappati? Kappati nu kho yāvakālikena yāvajīvikaṃ, na nu kho kappati? Kappati nu kho yāmakālikena sattāhakālikaṃ, na nu kho kappati? Kappati nu kho yāmakālikena yāvajīvikaṃ, na nu kho kappati? Kappati nu kho sattāhakālikena yāvajīvikaṃ, na nu kho kappatī”ti? Bhagavato etamatthaṃ ārocesuṃ.
“Yāvakālikena, bhikkhave, yāmakālikaṃ, tadahu paṭiggahitaṃ kāle kappati, vikāle na kappati. Yāvakālikena, bhikkhave, sattāhakālikaṃ, tadahu paṭiggahitaṃ kāle kappati, vikāle na kappati. Yāvakālikena, bhikkhave, yāvajīvikaṃ, tadahu paṭiggahitaṃ kāle kappati, vikāle na kappati. Yāmakālikena, bhikkhave, sattāhakālikaṃ, tadahu paṭiggahitaṃ yāme kappati, yāmātikkante na kappati. Yāmakālikena, bhikkhave, yāvajīvikaṃ, tadahu paṭiggahitaṃ yāme kappati, yāmātikkante na kappati. Sattāhakālikena, bhikkhave, yāvajīvikaṃ paṭiggahitaṃ, sattāhaṃ kappati, sattāhātikkante na kappatī”ti.
Bhesajjakkhandhako chaṭṭho.
Tassuddānaṃ
Sāradike vikālepi,
vasaṃ mūle piṭṭhehi ca;
Kasāvehi paṇṇaṃ phalaṃ,
jatu loṇaṃ chakaṇañca.
Cuṇṇaṃ cālini maṃsañca,
añjanaṃ upapisanī;
Añjanī uccāpārutā,
salākā salākaṭhāniṃ.
Thavikaṃsabaddhakaṃ suttaṃ,
Muddhanitelanatthu ca;
Natthukaraṇī dhūmañca,
Nettañcāpidhanatthavi.
Telapākesu majjañca,
atikkhittaṃ abbhañjanaṃ;
Tumbaṃ sedaṃ sambhārañca,
mahā bhaṅgodakaṃ tathā.
Dakakoṭṭhaṃ lohitañca,
visāṇaṃ pādabbhañjanaṃ;
Pajjaṃ satthaṃ kasāvañca,
tilakakkaṃ kabaḷikaṃ.
Coḷaṃ sāsapakuṭṭañca,
dhūma sakkharikāya ca;
Vaṇatelaṃ vikāsikaṃ,
vikaṭañca paṭiggahaṃ.
Gūthaṃ karonto loḷiñca,
khāraṃ muttaharītakaṃ;
Gandhā virecanañceva,
acchākaṭaṃ kaṭākaṭaṃ.
Paṭicchādani pabbhārā,
ārāma sattāhena ca;
Guḷaṃ muggaṃ sovīrañca,
sāmaṃpākā punāpace.
Punānuññāsi dubbhikkhe,
phalañca tilakhādanī;
Purebhattaṃ kāyaḍāho,
nibbattañca bhagandalaṃ.
Vatthikammañca suppiñca,
manussamaṃsameva ca;
Hatthiassā sunakho ca,
ahi sīhañca dīpikaṃ.
Acchataracchamaṃsañca,
paṭipāṭi ca yāgu ca;
Taruṇaṃ aññatra guḷaṃ,
sunidhāvasathāgāraṃ.
Gaṅgā koṭisaccakathā,
ambapālī ca licchavī;
Uddissa kataṃ subhikkhaṃ,
punadeva paṭikkhipi.
Megho yaso meṇḍako ca,
Gorasaṃ pātheyyakena ca;
Keṇi ambo jambu coca,
Mocamadhumuddikasālukaṃ.
Phārusakā ḍākapiṭṭhaṃ,
ātumāyaṃ nahāpito;
Sāvatthiyaṃ phalaṃ bījaṃ,
kismiṃ ṭhāne ca kāliketi.
Imamhi khandhake vatthū ekasataṃ chavatthu.
Bhesajjakkhandhako niṭṭhito.