Comments
Loading Comment Form...
Loading Comment Form...
Katame dhammā parittārammaṇā? Sabbo kāmāvacarassa vipāko, kiriyāmanodhātu, kiriyāhetukamanoviññāṇadhātu somanassasahagatā— ime dhammā parittārammaṇā.
Katame dhammā mahaggatārammaṇā? Viññāṇañcāyatanaṃ, nevasaññānāsaññāyatanaṃ— ime dhammā mahaggatārammaṇā.
Katame dhammā appamāṇārammaṇā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni— ime dhammā appamāṇārammaṇā. Kāmāvacarakusalato cattāro ñāṇavippayuttacittuppādā, kiriyato cattāro ñāṇavippayuttacittuppādā, sabbaṃ akusalaṃ— ime dhammā siyā parittārammaṇā, siyā mahaggatārammaṇā, na appamāṇārammaṇā, siyā na vattabbā parittārammaṇātipi, mahaggatārammaṇātipi. Kāmāvacarakusalato cattāro ñāṇasampayuttacittuppādā, kiriyato cattāro ñāṇasampayuttacittuppādā, rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca kiriyato ca, kiriyāhetukamanoviññāṇadhātu upekkhāsahagatā— ime dhammā siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā appamāṇārammaṇā, siyā na vattabbā parittārammaṇātipi, mahaggatārammaṇātipi, appamāṇārammaṇātipi. Rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa vipāko, ākāsānañcāyatanaṃ, ākiñcaññāyatanaṃ— ime dhammā na vattabbā parittārammaṇātipi, mahaggatārammaṇātipi, appamāṇārammaṇātipi. Rūpañca nibbānañca anārammaṇā.