Comments
Loading Comment Form...
Loading Comment Form...
“Vidhura vasamānassa,
gahaṭṭhassa sakaṃ gharaṃ;
Khemā vutti kathaṃ assa,
kathaṃ nu assa saṅgaho.
Abyābajjhaṃ kathaṃ assa,
saccavādī ca māṇavo;
Asmā lokā paraṃ lokaṃ,
kathaṃ pecca na socati”.
Taṃ tattha gatimā dhitimā,
matimā atthadassimā;
Saṅkhātā sabbadhammānaṃ,
vidhuro etadabravi.
“Na sādhāraṇadārassa,
na bhuñje sādumekako;
Na seve lokāyatikaṃ,
netaṃ paññāya vaḍḍhanaṃ.
Sīlavā vattasampanno,
appamatto vicakkhaṇo;
Nivātavutti atthaddho,
surato sakhilo mudu.
Saṅgahetā ca mittānaṃ,
saṃvibhāgī vidhānavā;
Tappeyya annapānena,
sadā samaṇabrāhmaṇe.
Dhammakāmo sutādhāro,
bhaveyya paripucchako;
Sakkaccaṃ payirupāseyya,
sīlavante bahussute.
Gharamāvasamānassa,
gahaṭṭhassa sakaṃ gharaṃ;
Khemā vutti siyā evaṃ,
evaṃ nu assa saṅgaho.
Abyābajjhaṃ siyā evaṃ,
saccavādī ca māṇavo;
Asmā lokā paraṃ lokaṃ,
evaṃ pecca na socati”.
Gharāvāsapañhā nāma.