Comments
Loading Comment Form...
Loading Comment Form...
“Sunando nāma nāmena,
brāhmaṇo mantapāragū;
Ajjhāyako yācayogo,
vājapeyyaṃ ayājayi.
Padumuttaro lokavidū,
aggo kāruṇiko isi;
Janataṃ anukampanto,
ambare caṅkamī tadā.
Caṅkamitvāna sambuddho,
sabbaññū lokanāyako;
Mettāya aphari satte,
appamāṇe nirūpadhi.
Vaṇṭe chetvāna pupphāni,
brāhmaṇo mantapāragū;
Sabbe sisse samānetvā,
ākāse ukkhipāpayi.
Yāvatā nagaraṃ āsi,
pupphānaṃ chadanaṃ tadā;
Buddhassa ānubhāvena,
sattāhaṃ na vigacchatha.
Teneva sukkamūlena,
anubhotvāna sampadā;
Sabbāsave pariññāya,
tiṇṇo loke visattikaṃ.
Ekārase kappasate,
pañcatiṃsāsu khattiyā;
Ambaraṃsasanāmā te,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā pupphacchadaniyo thero imā gāthāyo abhāsitthāti.
Pupphacchadaniyattherassāpadānaṃ catutthaṃ.