Comments
Loading Comment Form...
Loading Comment Form...
“Kiṃ nu ummattarūpova,
lāyitvā haritaṃ tiṇaṃ;
Khāda khādāti lapasi,
gatasattaṃ jaraggavaṃ.
Na hi annena pānena,
mato goṇo samuṭṭhahe;
Tvaṃsi bālo ca dummedho,
yathā taññova dummatī”ti.
“Ime pādā idaṃ sīsaṃ,
ayaṃ kāyo savāladhi;
Nettā tatheva tiṭṭhanti,
ayaṃ goṇo samuṭṭhahe.
Nāyyakassa hatthapādā,
kāyo sīsañca dissati;
Rudaṃ mattikathūpasmiṃ,
nanu tvaññeva dummatī”ti.
“Ādittaṃ vata maṃ santaṃ,
ghatasittaṃva pāvakaṃ;
Vārinā viya osiñcaṃ,
sabbaṃ nibbāpaye daraṃ.
Abbahī vata me sallaṃ,
sokaṃ hadayanissitaṃ;
Yo me sokaparetassa,
pitusokaṃ apānudi.
Svāhaṃ abbūḷhasallosmi,
sītibhūtosmi nibbuto;
Na socāmi na rodāmi,
tava sutvāna māṇava”.
Evaṃ karonti sappaññā,
ye honti anukampakā;
Vinivattayanti sokamhā,
sujāto pitaraṃ yathāti.
Goṇapetavatthu aṭṭhamaṃ.