Comments
Loading Comment Form...
Loading Comment Form...
“Tirokuṭṭesu tiṭṭhanti,
sandhisiṅghāṭakesu ca;
Dvārabāhāsu tiṭṭhanti,
āgantvāna sakaṃ gharaṃ.
Pahūte annapānamhi,
khajjabhojje upaṭṭhite;
Na tesaṃ koci sarati,
sattānaṃ kammapaccayā.
Evaṃ dadanti ñātīnaṃ,
ye honti anukampakā;
Suciṃ paṇītaṃ kālena,
kappiyaṃ pānabhojanaṃ;
‘Idaṃ vo ñātīnaṃ hotu,
sukhitā hontu ñātayo’.
Te ca tattha samāgantvā,
ñātipetā samāgatā;
Pahūte annapānamhi,
sakkaccaṃ anumodare.
‘Ciraṃ jīvantu no ñātī,
yesaṃ hetu labhāmase;
Amhākañca katā pūjā,
dāyakā ca anipphalā’.
Na hi tattha kasī atthi,
gorakkhettha na vijjati;
Vaṇijjā tādisī natthi,
hiraññena kayākayaṃ;
Ito dinnena yāpenti,
petā kālagatā tahiṃ.
Unname udakaṃ vuṭṭhaṃ,
yathā ninnaṃ pavattati;
Evamevaṃ ito dinnaṃ,
petānaṃ upakappati.
Yathā vārivahā pūrā,
paripūrenti sāgaraṃ;
Evamevaṃ ito dinnaṃ,
petānaṃ upakappati.
‘Adāsi me akāsi me,
ñāti mittā sakhā ca me’;
Petānaṃ dakkhiṇaṃ dajjā,
pubbe katamanussaraṃ.
Na hi ruṇṇaṃ vā soko vā,
yā caññā paridevanā;
Na taṃ petānamatthāya,
evaṃ tiṭṭhanti ñātayo.
Ayañca kho dakkhiṇā dinnā,
saṃghamhi suppatiṭṭhitā;
Dīgharattaṃ hitāyassa,
ṭhānaso upakappati.
So ñātidhammo ca ayaṃ nidassito,
Petāna pūjā ca katā uḷārā;
Balañca bhikkhūnamanuppadinnaṃ,
Tumhehi puññaṃ pasutaṃ anappakan”ti.
Tirokuṭṭapetavatthu pañcamaṃ.