Comments
Loading Comment Form...
Loading Comment Form...
“Parinibbute kāruṇike,
siddhatthe lokanāyake;
Vitthārike pāvacane,
devamānusasakkate.
Caṇḍālo āsahaṃ tattha,
āsandipīṭhakārako;
Tena kammena jīvāmi,
tena posemi dārake.
Āsandiṃ sukataṃ katvā,
pasanno sehi pāṇibhi;
Sayamevupagantvāna,
bhikkhusaṃghassadāsahaṃ.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Devalokagato santo,
modāmi tidase gaṇe;
Sayanāni mahagghāni,
nibbattanti yadicchakaṃ.
Paññāsakkhattuṃ devindo,
devarajjamakārayiṃ;
Asītikkhattuṃ rājā ca,
cakkavattī ahosahaṃ.
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ;
Sukhito yasavā homi,
mañcadānassidaṃ phalaṃ.
Devalokā cavitvāna,
emi ce mānusaṃ bhavaṃ;
Mahārahā susayanā,
sayameva bhavanti me.
Ayaṃ pacchimako mayhaṃ,
carimo vattate bhavo;
Ajjāpi sayane kāle,
sayanaṃ upatiṭṭhati.
Catunnavutito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
mañcadānassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā mañcadāyako thero imā gāthāyo abhāsitthāti.
Mañcadāyakattherassāpadānaṃ dasamaṃ.
Bhaddālivaggo bācattālīsamo.
Tassuddānaṃ
Bhaddālī ekachatto ca,
tiṇasūlo ca maṃsado;
Nāgapallaviko dīpī,
ucchaṅgi yāgudāyako.
Patthodanī mañcadado,
gāthāyo gaṇitā ciha;
Dvesatāni ca gāthānaṃ,
gāthā cekā taduttari.