Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā kosalakā brāhmaṇamahāsālā jiṇṇā vuḍḍhā mahallakā addhagatā vayoanuppattā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te brāhmaṇamahāsālā bhagavantaṃ etadavocuṃ—
“sandissanti nu kho, bho gotama, etarahi brāhmaṇā porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhamme”ti?
“Na kho, brāhmaṇā, sandissanti etarahi brāhmaṇā porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhamme”ti.
“Sādhu no bhavaṃ gotamo porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhammaṃ bhāsatu, sace bhoto gotamassa agarū”ti.
“Tena hi, brāhmaṇā, suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti.
“Evaṃ, bho”ti kho te brāhmaṇamahāsālā bhagavato paccassosuṃ. Bhagavā etadavoca—
“Isayo pubbakā āsuṃ,
saññatattā tapassino;
Pañca kāmaguṇe hitvā,
_attadatthamacārisuṃ. _
Na pasū brāhmaṇānāsuṃ,
na hiraññaṃ na dhāniyaṃ;
Sajjhāyadhanadhaññāsuṃ,
_brahmaṃ nidhimapālayuṃ. _
Yaṃ nesaṃ pakataṃ āsi,
dvārabhattaṃ upaṭṭhitaṃ;
Saddhāpakatamesānaṃ,
_dātave tadamaññisuṃ. _
Nānārattehi vatthehi,
sayanehāvasathehi ca;
Phītā janapadā raṭṭhā,
_te namassiṃsu brāhmaṇe. _
Avajjhā brāhmaṇā āsuṃ,
ajeyyā dhammarakkhitā;
Na ne koci nivāresi,
_kuladvāresu sabbaso. _
Aṭṭhacattālīsaṃ vassāni, (komāra)
Brahmacariyaṃ cariṃsu te;
Vijjācaraṇapariyeṭṭhiṃ,
_Acaruṃ brāhmaṇā pure. _
Na brāhmaṇā aññamagamuṃ,
napi bhariyaṃ kiṇiṃsu te;
Sampiyeneva saṃvāsaṃ,
_saṅgantvā samarocayuṃ. _
Aññatra tamhā samayā,
utuveramaṇiṃ pati;
Antarā methunaṃ dhammaṃ,
_nāssu gacchanti brāhmaṇā. _
Brahmacariyañca sīlañca,
ajjavaṃ maddavaṃ tapaṃ;
Soraccaṃ avihiṃsañca,
_khantiñcāpi avaṇṇayuṃ. _
Yo nesaṃ paramo āsi,
Brahmā daḷhaparakkamo;
Sa vāpi methunaṃ dhammaṃ,
_Supinantepi nāgamā. _
Tassa vattamanusikkhantā,
Idheke viññujātikā;
Brahmacariyañca sīlañca,
_Khantiñcāpi avaṇṇayuṃ. _
Taṇḍulaṃ sayanaṃ vatthaṃ,
Sappitelañca yāciya;
Dhammena samodhānetvā,
_Tato yaññamakappayuṃ. _
Upaṭṭhitasmiṃ yaññasmiṃ,
Nāssu gāvo haniṃsu te;
Yathā mātā pitā bhātā,
Aññe vāpi ca ñātakā;
Gāvo no paramā mittā,
_Yāsu jāyanti osadhā. _
Annadā baladā cetā,
Vaṇṇadā sukhadā tathā;
Etamatthavasaṃ ñatvā,
_Nāssu gāvo haniṃsu te. _
Sukhumālā mahākāyā,
Vaṇṇavanto yasassino;
Brāhmaṇā sehi dhammehi,
Kiccākiccesu ussukā;
Yāva loke avattiṃsu,
_Sukhamedhitthayaṃ pajā. _
Tesaṃ āsi vipallāso,
Disvāna aṇuto aṇuṃ;
Rājino ca viyākāraṃ,
_Nāriyo samalaṅkatā. _
Rathe cājaññasaṃyutte,
Sukate cittasibbane;
Nivesane nivese ca,
_Vibhatte bhāgaso mite. _
Gomaṇḍalaparibyūḷhaṃ,
Nārīvaragaṇāyutaṃ;
Uḷāraṃ mānusaṃ bhogaṃ,
_Abhijjhāyiṃsu brāhmaṇā. _
Te tattha mante ganthetvā,
Okkākaṃ tadupāgamuṃ;
Pahūtadhanadhaññosi,
Yajassu bahu te vittaṃ;
_Yajassu bahu te dhanaṃ. _
Tato ca rājā saññatto,
Brāhmaṇehi rathesabho;
Assamedhaṃ purisamedhaṃ,
Sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ;
Ete yāge yajitvāna,
_Brāhmaṇānamadā dhanaṃ. _
Gāvo sayanañca vatthañca,
Nāriyo samalaṅkatā;
Rathe cājaññasaṃyutte,
_Sukate cittasibbane. _
Nivesanāni rammāni,
Suvibhattāni bhāgaso;
Nānādhaññassa pūretvā,
_Brāhmaṇānamadā dhanaṃ. _
Te ca tattha dhanaṃ laddhā,
Sannidhiṃ samarocayuṃ;
Tesaṃ icchāvatiṇṇānaṃ,
Bhiyyo taṇhā pavaḍḍhatha;
Te tattha mante ganthetvā,
_Okkākaṃ puna mupāgamuṃ. _
Yathā āpo ca pathavī ca,
Hiraññaṃ dhanadhāniyaṃ;
Evaṃ gāvo manussānaṃ,
Parikkhāro so hi pāṇinaṃ;
Yajassu bahu te vittaṃ,
_Yajassu bahu te dhanaṃ. _
Tato ca rājā saññatto,
Brāhmaṇehi rathesabho;
Nekā satasahassiyo,
_Gāvo yaññe aghātayi. _
Na pādā na visāṇena,
Nāssu hiṃsanti kenaci;
Gāvo eḷakasamānā,
Soratā kumbhadūhanā;
Tā visāṇe gahetvāna,
_Rājā satthena ghātayi. _
Tato devā pitaro ca,
Indo asurarakkhasā;
Adhammo iti pakkanduṃ,
_Yaṃ satthaṃ nipatī gave. _
Tayo rogā pure āsuṃ,
Icchā anasanaṃ jarā;
Pasūnañca samārambhā,
_Aṭṭhānavutimāgamuṃ. _
Eso adhammo daṇḍānaṃ,
Okkanto purāṇo ahu;
Adūsikāyo haññanti,
_Dhammā dhaṃsanti yājakā. _
Evameso aṇudhammo,
Porāṇo viññugarahito;
Yattha edisakaṃ passati,
_Yājakaṃ garahatī jano. _
Evaṃ dhamme viyāpanne,
Vibhinnā suddavessikā;
Puthū vibhinnā khattiyā,
_Patiṃ bhariyāvamaññatha. _
Khattiyā brahmabandhū ca,
Ye caññe gottarakkhitā;
Jātivādaṃ nirākatvā,
_Kāmānaṃ vasamanvagun”ti. _
Evaṃ vutte, te brāhmaṇamahāsālā bhagavantaṃ etadavocuṃ—
“abhikkantaṃ, bho gotama…pe… upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate”ti.
Brāhmaṇadhammikasuttaṃ sattamaṃ.