Comments
Loading Comment Form...
Loading Comment Form...
“Yā me ahosi janikā,
phussatī nāma khattiyā;
Sā atītāsu jātīsu,
sakkassa mahesī piyā.
Tassā āyukkhayaṃ ñatvā,
devindo etadabravi;
‘Dadāmi te dasa vare,
varabhadde yadicchasi’.
Evaṃ vuttā ca sā devī,
sakkaṃ punidamabravi;
‘Kiṃ nu me aparādhatthi,
kiṃ nu dessā ahaṃ tava;
Rammā cāvesi maṃ ṭhānā,
vātova dharaṇīruhaṃ’.
Evaṃ vutto ca so sakko,
puna tassidamabravi;
‘Na ceva te kataṃ pāpaṃ,
na ca me tvaṃsi appiyā.
Ettakaṃyeva te āyu,
cavanakālo bhavissati;
Paṭiggaṇha mayā dinne,
vare dasa varuttame’.
Sakkena sā dinnavarā,
tuṭṭhahaṭṭhā pamoditā;
Mamaṃ abbhantaraṃ katvā,
phussatī dasa vare varī.
Tato cutā sā phussatī,
khattiye upapajjatha;
Jetuttaramhi nagare,
sañjayena samāgami.
Yadāhaṃ phussatiyā kucchiṃ,
okkanto piyamātuyā;
Mama tejena me mātā,
sadā dānaratā ahu.
Adhane āture jiṇṇe,
yācake addhike jane;
Samaṇe brāhmaṇe khīṇe,
deti dānaṃ akiñcane.
Dasa māse dhārayitvāna,
karonte puraṃ padakkhiṇaṃ;
Vessānaṃ vīthiyā majjhe,
janesi phussatī mamaṃ.
Na mayhaṃ mattikaṃ nāmaṃ,
napi pettikasambhavaṃ;
Jātettha vessavīthiyā,
tasmā vessantaro ahu.
Yadāhaṃ dārako homi,
jātiyā aṭṭhavassiko;
Tadā nisajja pāsāde,
dānaṃ dātuṃ vicintayiṃ.
‘Hadayaṃ dadeyyaṃ cakkhuṃ,
maṃsampi rudhirampi ca;
Dadeyyaṃ kāyaṃ sāvetvā,
yadi koci yācaye mamaṃ’.
Sabhāvaṃ cintayantassa,
akampitamasaṇṭhitaṃ;
Akampi tattha pathavī,
sineruvanavaṭaṃsakā.
Anvaddhamāse pannarase,
puṇṇamāse uposathe;
Paccayaṃ nāgamāruyha,
dānaṃ dātuṃ upāgamiṃ.
Kaliṅgaraṭṭhavisayā,
brāhmaṇā upagañchu maṃ;
Ayācuṃ maṃ hatthināgaṃ,
dhaññaṃ maṅgalasammataṃ.
‘Avuṭṭhiko janapado,
dubbhikkho chātako mahā;
Dadāhi pavaraṃ nāgaṃ,
sabbasetaṃ gajuttamaṃ’.
Dadāmi na vikampāmi,
yaṃ maṃ yācanti brāhmaṇā;
Santaṃ nappatigūhāmi,
dāne me ramate mano.
Na me yācakamanuppatte,
paṭikkhepo anucchavo;
Mā me bhijji samādānaṃ,
dassāmi vipulaṃ gajaṃ.
Nāgaṃ gahetvā soṇḍāya,
bhiṅgāre ratanāmaye;
Jalaṃ hatthe ākiritvā,
brāhmaṇānaṃ adaṃ gajaṃ.
Punāparaṃ dadantassa,
sabbasetaṃ gajuttamaṃ;
Tadāpi pathavī kampi,
sineruvanavaṭaṃsakā.
Tassa nāgassa dānena,
sivayo kuddhā samāgatā;
Pabbājesuṃ sakā raṭṭhā,
‘vaṅkaṃ gacchatu pabbataṃ’.
Tesaṃ nicchubhamānānaṃ,
akampitamasaṇṭhitaṃ;
Mahādānaṃ pavattetuṃ,
ekaṃ varamayācisaṃ.
Yācitā sivayo sabbe,
ekaṃ varamadaṃsu me;
Sāvayitvā kaṇṇabheriṃ,
mahādānaṃ dadāmahaṃ.
Athettha vattatī saddo,
tumulo bheravo mahā;
Dānenimaṃ nīharanti,
puna dānaṃ dadātayaṃ.
Hatthiṃ asse rathe datvā,
dāsiṃ dāsaṃ gavaṃ dhanaṃ;
Mahādānaṃ daditvāna,
nagarā nikkhamiṃ tadā.
Nikkhamitvāna nagarā,
nivattitvā vilokite;
Tadāpi pathavī kampi,
sineruvanavaṭaṃsakā.
Catuvāhiṃ rathaṃ datvā,
ṭhatvā cātummahāpathe;
Ekākiyo adutiyo,
maddideviṃ idamabraviṃ.
‘Tvaṃ maddi kaṇhaṃ gaṇhāhi,
lahukā esā kaniṭṭhikā;
Ahaṃ jāliṃ gahessāmi,
garuko bhātiko hi so’.
Padumaṃ puṇḍarīkaṃva,
maddī kaṇhājinaggahī;
Ahaṃ suvaṇṇabimbaṃva,
jāliṃ khattiyamaggahiṃ.
Abhijātā sukhumālā,
khattiyā caturo janā;
Visamaṃ samaṃ akkamantā,
vaṅkaṃ gacchāma pabbataṃ.
Ye keci manujā enti,
anumagge paṭippathe;
Maggante paṭipucchāma,
‘kuhiṃ vaṅkantapabbato’.
Te tattha amhe passitvā,
karuṇaṃ giramudīrayuṃ;
Dukkhante paṭivedenti,
dūre vaṅkantapabbato.
Yadi passanti pavane,
dārakā phaline dume;
Tesaṃ phalānaṃ hetumhi,
uparodanti dārakā.
Rodante dārake disvā,
ubbiddhā vipulā dumā;
Sayamevoṇamitvāna,
upagacchanti dārake.
Idaṃ acchariyaṃ disvā,
abbhutaṃ lomahaṃsanaṃ;
Sāhukāraṃ pavattesi,
maddī sabbaṅgasobhanā.
Accheraṃ vata lokasmiṃ,
abbhutaṃ lomahaṃsanaṃ;
Vessantarassa tejena,
sayamevoṇatā dumā.
Saṅkhipiṃsu pathaṃ yakkhā,
anukampāya dārake;
Nikkhantadivaseneva,
cetaraṭṭhamupāgamuṃ.
Saṭṭhirājasahassāni,
tadā vasanti mātule;
Sabbe pañjalikā hutvā,
rodamānā upāgamuṃ.
Tattha vattetvā sallāpaṃ,
cetehi cetaputtehi;
Te tato nikkhamitvāna,
vaṅkaṃ agamu pabbataṃ.
Āmantayitvā devindo,
vissakammaṃ mahiddhikaṃ;
Assamaṃ sukataṃ rammaṃ,
paṇṇasālaṃ sumāpaya.
Sakkassa vacanaṃ sutvā,
vissakammo mahiddhiko;
Assamaṃ sukataṃ rammaṃ,
paṇṇasālaṃ sumāpayi.
Ajjhogāhetvā pavanaṃ,
appasaddaṃ nirākulaṃ;
Caturo janā mayaṃ tattha,
vasāma pabbatantare.
Ahañca maddidevī ca,
jālī kaṇhājinā cubho;
Aññamaññaṃ sokanudā,
vasāma assame tadā.
Dārake anurakkhanto,
asuñño homi assame;
Maddī phalaṃ āharitvā,
poseti sā tayo jane.
Pavane vasamānassa,
addhiko maṃ upāgami;
Āyāci puttake mayhaṃ,
jāliṃ kaṇhājinaṃ cubho.
Yācakaṃ upagataṃ disvā,
hāso me upapajjatha;
Ubho putte gahetvāna,
adāsiṃ brāhmaṇe tadā.
Sake putte cajantassa,
jūjake brāhmaṇe yadā;
Tadāpi pathavī kampi,
sineruvanavaṭaṃsakā.
Punadeva sakko oruyha,
hutvā brāhmaṇasannibho;
Āyāci maṃ maddideviṃ,
sīlavantiṃ patibbataṃ.
Maddiṃ hatthe gahetvāna,
udakañjali pūriya;
Pasannamanasaṅkappo,
tassa maddiṃ adāsahaṃ.
Maddiyā dīyamānāya,
gagane devā pamoditā;
Tadāpi pathavī kampi,
sineruvanavaṭaṃsakā.
Jāliṃ kaṇhājinaṃ dhītaṃ,
maddideviṃ patibbataṃ;
Cajamāno na cintesiṃ,
bodhiyāyeva kāraṇā.
Na me dessā ubho puttā,
maddidevī na dessiyā;
Sabbaññutaṃ piyaṃ mayhaṃ,
tasmā piye adāsahaṃ.
Punāparaṃ brahāraññe,
mātāpitusamāgame;
Karuṇaṃ paridevante,
sallapante sukhaṃ dukhaṃ.
Hirottappena garunā,
ubhinnaṃ upasaṅkami;
Tadāpi pathavī kampi,
sineruvanavaṭaṃsakā.
Punāparaṃ brahāraññā,
nikkhamitvā sañātibhi;
Pavisāmi puraṃ rammaṃ,
jetuttaraṃ puruttamaṃ.
Ratanāni satta vassiṃsu,
mahāmegho pavassatha;
Tadāpi pathavī kampi,
sineruvanavaṭaṃsakā.
Acetanāyaṃ pathavī,
aviññāya sukhaṃ dukhaṃ;
Sāpi dānabalā mayhaṃ,
sattakkhattuṃ pakampathā”ti.
Vessantaracariyaṃ navamaṃ.