Comments
Loading Comment Form...
Loading Comment Form...
Kati āpattiyo? Kati āpattikkhandhā? Kati vinītavatthūni? Kati agāravā? Kati gāravā? Kati vinītavatthūni? Kati vipattiyo? Kati āpattisamuṭṭhānā? Kati vivādamūlāni? Kati anuvādamūlāni? Kati sāraṇīyā dhammā? Kati bhedakaravatthūni? Kati adhikaraṇāni? Kati samathā?
Pañca āpattiyo. Pañca āpattikkhandhā. Pañca vinītavatthūni. Satta āpattiyo. Satta āpattikkhandhā. Satta vinītavatthūni. Cha agāravā. Cha gāravā. Cha vinītavatthūni. Catasso vipattiyo. Cha āpattisamuṭṭhānā. Cha vivādamūlāni. Cha anuvādamūlāni. Cha sāraṇīyā dhammā. Aṭṭhārasa bhedakaravatthūni. Cattāri adhikaraṇāni. Satta samathā.
Tattha katamā pañca āpattiyo? Pārājikāpatti, saṃghādisesāpatti, pācittiyāpatti, pāṭidesanīyāpatti, dukkaṭāpatti— imā pañca āpattiyo.
Tattha katame pañca āpattikkhandhā? Pārājikāpattikkhandho, saṃghādisesāpattikkhandho, pācittiyāpattikkhandho, pāṭidesanīyāpattikkhandho, dukkaṭāpattikkhandho— ime pañca āpattikkhandhā.
Tattha katamāni pañca vinītavatthūni? Pañcahi āpattikkhandhehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto— imāni pañca vinītavatthūni.
Tattha katamā satta āpattiyo? Pārājikāpatti, saṃghādisesāpatti, thullaccayāpatti, pācittiyāpatti, pāṭidesanīyāpatti, dukkaṭāpatti, dubbhāsitāpatti— imā satta āpattiyo.
Tattha katame satta āpattikkhandhā? Pārājikāpattikkhandho, saṃghādisesāpattikkhandho, thullaccayāpattikkhandho, pācittiyāpattikkhandho, pāṭidesanīyāpattikkhandho, dukkaṭāpattikkhandho, dubbhāsitāpattikkhandho— ime satta āpattikkhandhā.
Tattha katamāni satta vinītavatthūni? Sattahi āpattikkhandhehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto— imāni satta vinītavatthūni.
Tattha katame cha agāravā? Buddhe agāravo, dhamme agāravo, saṃghe agāravo, sikkhāya agāravo, appamāde agāravo, paṭisandhāre agāravo— ime cha agāravā.
Tattha katame cha gāravā? Buddhe gāravo, dhamme gāravo, saṃghe gāravo, sikkhāya gāravo, appamāde gāravo, paṭisandhāre gāravo— ime cha gāravā.
Tattha katamāni cha vinītavatthūni? Chahi agāravehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto— imāni cha vinītavatthūni.
Tattha katamā catasso vipattiyo? Sīlavipatti, ācāravipatti, diṭṭhivipatti, ājīvavipatti— imā catasso vipattiyo.
Tattha katame cha āpattisamuṭṭhānā? Atthāpatti kāyato samuṭṭhāti, na vācato na cittato; atthāpatti vācato samuṭṭhāti, na kāyato na cittato; atthāpatti kāyato ca vācato ca samuṭṭhāti, na cittato; atthāpatti kāyato ca cittato ca samuṭṭhāti, na vācato; atthāpatti vācato ca cittato ca samuṭṭhāti, na kāyato; atthāpatti kāyato ca vācato ca cittato ca samuṭṭhāti— ime cha āpattisamuṭṭhānā.
Tattha katamāni cha vivādamūlāni? Idha bhikkhu kodhano hoti upanāhī. Yo so bhikkhu kodhano hoti upanāhī so sattharipi agāravo viharati appatisso, dhammepi agāravo viharati appatisso, saṃghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī hoti. Yo so bhikkhu satthari agāravo viharati appatisso, dhamme…pe… saṃghe…pe… sikkhāya na paripūrakārī, so saṃghe vivādaṃ janeti. Yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpañce tumhe vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha tatra tumhe tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpañce tumhe vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha tatra tumhe tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti. Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.
Puna caparaṃ bhikkhu makkhī hoti paḷāsī…pe… issukī hoti maccharī, saṭho hoti māyāvī, pāpiccho hoti micchādiṭṭhi, sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī. Yo so bhikkhu sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī so sattharipi agāravo viharati appatisso, dhammepi agāravo viharati appatisso, saṃghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī hoti. Yo so bhikkhu satthari agāravo viharati appatisso dhamme…pe… saṃghe…pe… sikkhāya na paripūrakārī, so saṃghe vivādaṃ janeti. Yo so hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpañce tumhe vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha tatra tumhe tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpañce tumhe vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha tatra tumhe tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti. Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. Imāni cha vivādamūlāni.
Tattha katamāni cha anuvādamūlāni? Idha bhikkhu kodhano hoti upanāhī. Yo so bhikkhu kodhano hoti upanāhī so sattharipi agāravo viharati appatisso, dhammepi agāravo viharati appatisso, saṃghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī hoti. Yo so bhikkhu satthari agāravo viharati appatisso dhamme…pe… saṃghe…pe… sikkhāya na paripūrakārī so saṃghe anuvādaṃ janeti. Yo hoti anuvādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpañce tumhe anuvādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha tatra tumhe tasseva pāpakassa anuvādamūlassa pahānāya vāyameyyātha. Evarūpañce tumhe anuvādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha tatra tumhe tasseva pāpakassa anuvādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa anuvādamūlassa pahānaṃ hoti. Evametassa pāpakassa anuvādamūlassa āyatiṃ anavassavo hoti.
Puna caparaṃ bhikkhu makkhī hoti palāsī…pe… issukī hoti maccharī, saṭho hoti māyāvī, pāpiccho hoti micchādiṭṭhi, sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī. Yo so bhikkhu sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī so sattharipi agāravo viharati appatisso, dhammepi agāravo viharati appatisso, saṃghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī hoti. Yo so bhikkhu satthari agāravo viharati appatisso dhamme…pe… saṃghe…pe… sikkhāya na paripūrakārī so saṃghe anuvādaṃ janeti. Yo hoti anuvādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpañce tumhe anuvādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha tatra tumhe tasseva pāpakassa anuvādamūlassa pahānāya vāyameyyātha. Evarūpañce tumhe anuvādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha tatra tumhe tasseva pāpakassa anuvādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa anuvādamūlassa pahānaṃ hoti. Evametassa pāpakassa anuvādamūlassa āyatiṃ anavassavo hoti. Imāni cha anuvādamūlāni.
Tattha katame cha sāraṇīyā dhammā? Idha bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca. Ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
Puna caparaṃ bhikkhuno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca. Ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
Puna caparaṃ bhikkhuno mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca. Ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
Puna caparaṃ bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī. Ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
Puna caparaṃ bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññupasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvi ceva raho ca. Ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
Puna caparaṃ bhikkhu yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvi ceva raho ca. Ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. Ime cha sāraṇīyā dhammā.
Tattha katamāni aṭṭhārasa bhedakaravatthūni? Idha bhikkhu adhammaṃ “dhammo”ti dīpeti, dhammaṃ “adhammo”ti dīpeti, avinayaṃ “vinayo”ti dīpeti, vinayaṃ “avinayo”ti dīpeti, abhāsitaṃ alapitaṃ tathāgatena “bhāsitaṃ lapitaṃ tathāgatenā”ti dīpeti, bhāsitaṃ lapitaṃ tathāgatena “abhāsitaṃ alapitaṃ tathāgatenā”ti dīpeti, anāciṇṇaṃ tathāgatena “āciṇṇaṃ tathāgatenā”ti dīpeti, āciṇṇaṃ tathāgatena “anāciṇṇaṃ tathāgatenā”ti dīpeti, apaññattaṃ tathāgatena “paññattaṃ tathāgatenā”ti dīpeti, paññattaṃ tathāgatena “apaññattaṃ tathāgatenā”ti dīpeti, āpattiṃ “anāpattī”ti dīpeti, anāpattiṃ “āpattī”ti dīpeti, lahukaṃ āpattiṃ “garukā āpattī”ti dīpeti, garukaṃ āpattiṃ “lahukā āpattī”ti dīpeti, sāvasesaṃ āpattiṃ “anavasesā āpattī”ti dīpeti, anavasesaṃ āpattiṃ “sāvasesā āpattī”ti dīpeti, duṭṭhullaṃ āpattiṃ “aduṭṭhullā āpattī”ti dīpeti, aduṭṭhullaṃ āpattiṃ “duṭṭhullā āpattī”ti dīpeti. Imāni aṭṭhārasa bhedakaravatthūni.
Tattha katamāni cattāri adhikaraṇāni? Vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ— imāni cattāri adhikaraṇāni.
Tattha katame satta samathā? Sammukhāvinayo, sativinayo, amūḷhavinayo, paṭiññātakaraṇaṃ, yebhuyyasikā, tassapāpiyasikā, tiṇavatthārako— ime satta samathā.
Katipucchāvāro niṭṭhito.
Tassuddānaṃ
Āpatti āpattikkhandhā,
vinītā sattadhā puna;
Vinītāgāravā ceva,
gāravā mūlameva ca.
Puna vinītā vipatti,
samuṭṭhānā vivādanā;
Anuvādā sāraṇīyaṃ,
bhedādhikaraṇena ca;
Satteva samathā vuttā,
padā sattarasā imeti.