Comments
Loading Comment Form...
Loading Comment Form...
“Candabhāgānadītīre,
ahosiṃ vānaro tadā;
Addasaṃ virajaṃ buddhaṃ,
nisinnaṃ pabbatantare.
Obhāsentaṃ disā sabbā,
sālarājaṃva phullitaṃ;
Lakkhaṇabyañjanūpetaṃ,
disvā attamano ahuṃ.
Udaggacitto sumano,
pītiyā haṭṭhamānaso;
Tīṇi uppalapupphāni,
matthake abhiropayiṃ.
Pupphāni abhiropetvā,
vipassissa mahesino;
Sagāravo bhavitvāna,
pakkāmiṃ uttarāmukho.
Gacchanto paṭikuṭiko,
vippasannena cetasā;
Selantare patitvāna,
pāpuṇiṃ jīvitakkhayaṃ.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Satānaṃ tīṇikkhattuñca,
devarajjaṃ akārayiṃ;
Satānaṃ pañcakkhattuñca,
cakkavattī ahosahaṃ.
Ekanavutito kappe,
yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā tīṇuppalamāliyo thero imā gāthāyo abhāsitthāti.
Tīṇuppalamāliyattherassāpadānaṃ dutiyaṃ.